पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. ३ख. ] कन् प्रदोषः । ५५ प्रभा । पुनस्तत् करणीयम् । यथा वा षोड़शवाहानां कस्याप्य करणे सपिण्डीकरणात् पूवें तज्ज्ञाने यत् श्राहं न कृतं तस्मादारभ्य पुनः करणीयम् । माससाध्यदर्शपौर्णमासवत् सहस्रसंवत्सरसत्रा- दिवच संवत्सरसाध्यं षोड़शवाइमप्येकं कम्मे । तचैतदाद्यवाडे- नोपक्रम्यते सपिण्डीकरणेन च समाप्यते । दर्शपौर्णमासादि- वदेवानेक दिनसम्पाद्यः प्रयोगोऽपि तस्यैक एव । यच तत्त्वक्वद्भिरुत, क्रमरुपाङ्गानुरोधेन प्रधानीभूतवाडा- तराणामाहत्तरयुक्तत्वात् यत् पतितं तदेव कर्त्तव्यमिति । तश्चि- न्त्यम् । अनन्यगतेर्वचनात् । वाचनिके चार्थे न्यायानवतारात् । तथाचोक्तम् । किमिव हि वचनं न कुर्य्यात् नास्ति वचनस्याति भार इति । यच्चापरमुक्तम् । प्रवृत्तमन्यथा कुर्य्यादिति वचनं प्रयोगमध्य एव सुकरत्वेन बोध्यमिति । तदपि प्रमाणविशेषा- भावात् सुकरत्वस्य चाकिञ्चित्करत्वात् कल्पनामावम् । नच तावताऽपि निस्तारः । षोड़शवाहानामेककत्वात् संवत्सर- सम्पाद्यस्य तत्प्रयोगस्याप्येकत्वात् । फलजनकापूर्व्येयात् कर्म॑णो- ऽप्यै क्यामिति । तुल्यकचाणां षोड़शवाहाना मेकतमासिडी प्रधाना- पूर्व्वा सिद्धेशपूर्व्ववदिति च तैरेवोतम् । शरत्काले महापूजे त्येकवचन सुतेरेक प्रयोग साध्यत्वेनै क कश्मता पत्रक्रियाकलापजन्यस्य वाक्यार्थीभूतनियोगस्यै क्या इर्शवन प्रत्येकं तत्तत्कम्मैणांसल्पः कलिका पूर्व्व जनकत्वादैन्द्रदध्यादियागवदिति चोत दुर्गोत्सव- प्रकरणे । तस्मात् तन्मतेऽपि षोड़शवाइमेकमेव की प्रयोगश्च