पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/395

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९३
मदिखतीलग्बुकः १३ ।

में कुर्वाणो गुरुवेश्मनि । तत्रावसं सवयसां मध्ये सब्रह्मचारिणाम् ॥ २४
Iत्रमभूत्रकुमारकः। गुणी विजयसेनाख्यो महाद्यक्षत्रियात्मजः ॥ २५
यगृहं मित्रस्य तस्य मे । स्वसा कुमारी मैदराबती नाम सहगमत् ॥ २६
यशेषेण हिमदीधितेः। जननेत्रामृतं जाने बिम्यं धात्रा विनिर्मितम् ॥ २७
मनमालोक्य तद्वपुः । पश्च स्वन्येषु बाणेषु सन्ये मन्दादरः स्मरः ॥ २८
स्माच्छुतनामान्वयामहम् । स्मराज्ञा विवशोऽभूवं सद्यस्तन्मयमानसः ॥ २९
भां तिर्यनिग्धमुग्धेन चक्षुषा । ब्रुवाणाहुरितं प्रेम पुलकेन कपोलयोः ॥ ३०
स्थत्वा कथंचित्स्वगृहनगात् । क्षिपन्ती वलितापगङ्गां प्रीतिदूतीं दृशं मयि ॥ ३१
इं गृहं गत्वा निपत्य च । स्थले मत्स्य इवाकार्षमुद्वर्तनविवर्तने ॥ ३२
बनधानं यत्प्रजापतेः । अपि भूयोऽपि तत्तस्याः पश्येयमहननम् ॥ ३३
यं सा तेन स्मेरेण पश्यति । चक्षुषा तेन च मुखेनालपत्यपयव्रणम् ॥ ३४
छुच्छादहोरात्रं व्यतीत्य तम्। तदुपाध्यायसदनं द्वितीयेऽहन्यहं गतः ॥ ३५
स्भकथामध्ये स सादरः। सुहृद्विजयसेनो मां सप्रहृषऽब्रवीदिदम् ॥ ३६
या मुख(न्मन्मित्रमीदृशम् । श्रुर्वा त्वां मामकी माता सस्नेहं द्रष्टुमिच्छति ॥ ३७
कं मया स्नेहोऽस्ति चेन्मयि । त्वत्पादपद्मरजसा तद्विभूषितमस्तु नः ॥ ३८
में निर्वापणमभून्मम । मरुभूम्यध्वगस्येव महद्वर्षमशङ्कितम् ॥ ३९
चा दृष्टा तन्मातरं ततः। तत्सत्कृतोऽहं तत्रासं प्रियदर्शननिर्युतः ॥ ४०
'थ पित्राहूते मन्तिकात् । भामेत्य मदिरावत्या धात्रेयी प्रणतावदत् ॥ ४१
कमुद्याने भर्तृदारक । विवृद्धिं मदिराबल्या नीता या मालतीलता ॥ ४२
याः खलु पुष्पभरोद्मः । मधुसंगमसानन्दविलासहसितोज्ज्वलः ॥ ४३
स्याः कुसुमेषुशिलीमुखान् । मुकुलान्युचितान्यद्य भर्तृदारिकया स्वयम् ॥ ४४
षा विधायैकावली तया । प्रहिता ते नवं वस्तु पूर्व प्रेष्ठाय दीयते ॥ ४५
ता मी माला चतुरया तया । सपथफलकjरैर्नागवल्लीदलैर्युता ॥ ४६
'तां कण्ठे कृत्वा च तामहम् । सुखं किमपि संप्रापं तत्तद् लिङ्गनाधिकम् ॥ ४७
शम्यूलं तामवोचं प्रियासखीम्। किं ब्रवीम्यधिकं भद्रे हृदि कामो ममेदृशः ॥ ४८
मेदं वद्यस्याकृते यदि । तदेव मे जन्मफलं सा हि प्राणेषु मे प्रभुः ॥ ४९
ऐसृज्याहमुपाध्यायगृहनगाम् । समं विजयसेनेन समायातेन तत्क्षणम् ॥ ५०
त्या सहितोऽस्मद्हं च सः । अगाद्विजयसेनोऽत्र मत्पित्रोर्घतसंमदः ॥ ५१
पा मम चैकनिवासतः । गूढ़ एव गतो वृद्धिमनुरगोऽनुवासरम् ॥ ५२
त्या दासी मामब्रवीद्रहः। श्रुणु यत्ते महाभाग वच्मि चित्ते तथा कुरु ॥ ५३
टुस्त्वं तत्रोपाध्यायवेश्मनि । वत्सया मदिरावया ततः प्रभृति सा किल ॥ ५४
हारं न तनोति प्रसाधनम् । रमते न च संगीते न क्रीडति शुकादिभिः ॥ ५५
नेः श्रीखण्डार्द्रविलेपनैः । तप्यते चन्द्रपादैश्च तुषारशिशिरैरपि ॥ ५६
नेव क्षामीभवति सान्वहम् । निर्वाति युष्मत्कथया केवलं क्रियमाणया ॥ ५७
श्रोक्तं तस्याः सर्वक्रियाविदा । या छायेव न तत्पार्श्वत्क्षणमप्यपसर्पति ॥ ५८
वेस्रम्भं सा स्वयं मदिरावती । पृष्टा मया सया प्रोक्तं स्वं मनस्त्वद्गतं मम ॥ ५९
तस्याः फलेदेव मनोरथः । तथा सुभग कुर्वीथा जीवन्तीं तां यदीच्छसि ॥ ६०



‘महाभाग-तस्या अभिनयो विचित्रः कुसुमेषुध्यापारः' इत्यादि मालतीमाधवप्रथमेऽवेऽपि
या लवङ्गिकायाः श्लिष्टं वाक्यमस्ति