पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/15

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङः ४।]
कथापीठलम्बकः १ ।

छुत्वा साक्षिरहितां मत्वा भर्तृधनस्थितिम् । वणिजं पापमालोक्य चेदामर्षकदर्थिता ॥ ४५

अमेवात्र संकेतं रात्रौ तस्यापि पश्चिमे । शेषे पतिव्रता यामे साकरोथ सोऽगमत् ॥ ४६

कारयद्भरि चेटीभिः कुण्डकस्थितम् । कस्तूरिकादिसंयुक्तं कञ्जनं तैठमिश्रितम् ॥ ४७

प्राग्वेलखण्डाश्च चत्वारो विहितास्तया । मजूषा कास्ता चाभूत्स्थूला सबहिरर्गला ॥ ४८

तस्मिन्महावेषो वसन्तोत्सववासरे । आययौ प्रथमे यामे कुमारसचिवो निशि ॥ ४९

अक्षितं प्रविष्टं तमुपकोशेदमब्रवीत् । अस्नातं न स्पृशामि त्वां तत्नाहि प्रविशान्तरम् ॥ ५०

कुर्वन्स तन्मूढश्चेटिकाभिः प्रवेशितः अभ्यन्तरगृहं गुप्तमन्धकारमयं ततः ॥ ५१

शत्वा तत्र तस्यान्तर्वस्त्राण्याभरणानि च । चेलखण्डं तमेकं च दत्त्वान्तर्वाससः कृते ॥ ५२

शिरःपादमत्रेषु ताभिस्ततैलकज्जलम् । अभ्यङ्गभङ्गया पापस्य न्यस्तं घनमपश्यतः ॥ ५३

तेष्ठन्मर्दयन्त्यस्तप्रत्यङ्गं यावदस्य ताः। तावद्वितीये प्रहरे स पुरोधा उपागमत् ॥ ५४

त्रं वररुचेः प्राप्तः किमप्येष पुरोहितः । तदिह प्रविशेत्युक्त्वा चेट्यस्तास्तं तथाविधम् ॥ ५५

गरसचिवं नग्नं मषायां ससंभ्रमम् । निचिक्षिपुरथाबन्नन्नर्गलेन बहिश्च ताम् ॥ ५६

ऽपि नाननिभानीतस्तमस्यन्तुः पुरोहितः । तथैव कृतवर्मादिस्तैलकजलम ॥ ५७

अखण्डधरस्तावचेटिकाभिर्विमोहितः । यावत्तृतीये प्रहरे द्ण्डाधिपतिरागमत् ॥ ५८

हागमनजा चैव चेदीभिः सहसा भयात् । आद्यवत्सोऽपि निक्षिप्त मङ्क्षायां पुरोहितुः ॥ ५९

य दत्त्वार्गलं ताभिः ननव्याजात्प्रवेश्य सः। दण्डाधिपोऽपि तत्रैव तावत्कज्जलमर्दनैः ॥ ६०

न्यवद्विप्रलब्धोऽभूचेलखण्डैककर्पटः। यावत्स पश्चिमे यामे वणिक्तत्रागतोऽभवत् ॥ ६१

इर्शनभयं दत्त्वा क्षिप्तो दण्डाधिपोऽप्यथ । मङ्क्षायां स चेटीभिर्दत्तं च बहिरर्गलम् ॥ ६२

च त्रयोऽन्धतामिस्रवासाभ्यासोद्यता इव । मजूषायां भियान्योन्यं स्पर्श लब्ध्वापि नालपन् ॥६३

स्वाथ दीपं गेहेऽत्र वणिजं तं प्रवेश्य सा । उपकौशाबद्द्देहि तन्मे भर्नार्पितं धनम् ॥ ६४

श्रुत्वा शून्यमालोक्य गृहं सोऽप्यवच्छठः । उक्तं मया दाम्येव यद्भर्ता स्थापितं धनम् ॥ ६५

पकोशापि मधूषां श्रावयन्ती ततोऽब्रवीत् । एतद्धिरण्यगुप्तस्य वचः श्रुणुत देवताः ॥ ६६

युक्त्वा चैव निर्वाप्य दीपं सोऽप्यन्यबद्वणि । लिप्तः नानापदेशेन चेटीभिः कज्जलैश्चिरम् ॥ ६७

थ गच्छ गता रात्रिरित्युक्तः स निशाक्षये । अनिच्छन्नाळहस्तेन ताभिर्निर्वासितस्ततः ॥ ६८

थ चीरैकवसनो मषीलिप्तः पदे पदे । भक्ष्यमाणः श्वभिः प्राप लजमानो निजं गृहम् ॥ ६९

त्र दासजनस्यापि तां प्रक्षालयतो मषीम् । नाशकत्संमुखे स्थातुं कष्टो ह्यविनयक्रमः ॥ ७०

पकोशाष्यथ प्रातश्चेटिकानुगता गता । गुरूणामनिवेचैव राज्ञो नन्दस्य मन्दिरम् ॥ ७१

णिग्घिरण्यणुतो मे भत्र न्यासीकृतं धनम् । जिहीर्षतीति विज्ञप्तस्तत्र राजा तया स्वयम् ॥ ७२

न तच्च परिज्ञातुं तत्रैवानायितो वणिक् । मद्धते किंचिदप्यस्या देव नास्तीत्यभाषत। ॥ ७३

पकोशा ततोऽवादीत्सन्ति मे देव साक्षिणः । मजूषायां गतः क्षिम भर्ता मे गृहदेवताः ॥ ७४

वाचा पुरतस्तासामनेनाङ्गीकृतं धनम् । तामानाय्येह मां पृच्छथन्तां देवतास्त्वया ॥ ७५

छुत्वा विस्मयाद्राजा तदानयनमादिशत् । ततः क्षणासा मंजूषा प्रापिता बहुभिर्जनैः ॥ ७६

थोपकोशा वक्ति स्म सत्यं वत देवताः। यदुक्तं वणिजानेन ततो यात निजं गृहम् ॥ ७७

में चेद्वहाम्यहं युष्मान्सदस्युद्धाटयामि वा । तच्छुत्वा भीतभीतास्ते मजूषास्था बभाषिरे ॥ ७८

त्यं समक्षमस्माकमनेनाङ्गीकृतं धनम् । ततो निरुत्तरः सर्वे वणिक्तप्रत्यपद्यत ॥ ७९

कोशामथाभ्यर्थं राज्ञा स्वतिकुतूहलात् । सदस्युद्धाटिता तत्र मजूषा स्फोटितार्गला ॥ ८०

नैष्कृष्टास्तेऽपि पुरुषास्तमःपिण्डा इव त्रयः । कृच्छूाश्च प्रत्यभिज्ञाता मत्रिभिर्भूभृता तथा ॥ ८१

हसत्स्वथ सर्वेषु किमेतदिति कौतुकात् । राज्ञा पृष्टा सती सर्वमुपकोशा शशंस तत् ॥ ८२

अचिन्त्यं शीलगुप्तानां चरितं कुलयोषिताम् । इति चाभिननन्दुस्तामुपकोशां सभासदः ॥८३