पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६ ।]
७७
लावाणकलम्बकः ३ ।

सर्वात्मना नैच्छदपैमानोऽपि विप्लवम् । स्त्रियो यथा विचेष्टन्तां निष्कम्पं तु सतां मनः ॥ १२०

साप्रसृते तस्मिन्कालरात्रिः क्रुधा तदा। स्वमी पाटयामास स्वयं दन्तनखक्षतैः ॥ १२१

र्णवस्रकेशान्ता रुदती तावदास्त च । गृहं यावदुपाध्यायो विष्णुस्वामी विवेश सः ॥ १२२

तमवादीच पश्य सुन्दरकेण मे । अवस्था विहिता स्वरमिन्बलात्काराभिलाषिणा ॥ १२३

वा स उपाध्यायः क्रुधा जज्वाल तत्क्षणम् । प्रत्ययः स्त्रीषु मुष्णाति विमर्श विदुषामपि ॥ १२४

च तं सुन्दरकं गृहप्राप्तं प्रधाव्य सः । सशिष्यो मुष्टिभिः पादैर्लगुडैश्चाप्यताडयत् ॥ १२५

। प्रहारनिश्चेष्टं शिष्यानादिश्य तं बहिः। याजयामास रथ्यायां निरपेक्षतया निशि ॥ १२६

शनैः सुन्दरकः स निशानिळवीजितः । तथाभिभूतमात्मानं पश्यन्नेवमचिन्तयत् ॥ १२७

स्त्रीप्रेरणा नाम रजसा लङ्गितात्मनाम्। पुंसां वात्येव सरसामाशयक्षोभकारिणी ॥ १२८

(चार्य वृद्धोऽपि विद्वानपि च तत्तथा। अतिक्रोधादुपाध्यायो विरुद्धमकरोन्मयि ॥ १२९

दैवसंसिद्धावा सृष्टेर्विदुषामपि । कामक्रोधौ हि विप्राणां मोक्षद्वारार्गलावुभौ ॥ १३०

हे किं न मुनयः स्वदारभंशशङ्किनः । देवदारुवने पूर्वमपि शर्वाय चुक्रुधुः ॥ १३१

i विविदुर्देवं कृतक्षपणकाकृतिम् । उमायै दर्शयिष्यन्तमृषीणामप्यशान्तताम् ॥ १३२

पाश्च ते सद्यस्त्रिजगत्क्षोभकारणम् । बुद्ध तं देवमीशानं तमेव शरणं ययुः ॥ १३३

फामकोपादिरिपुषट्सर्गवञ्चिताः । मुनयोऽपि विमुह्यन्ति श्रोत्रियेषु कथैव का ॥ १३४

न्दरकस्तत्र ध्यायन्दस्युभयान्निशि । आरुह्य शन्यगोबाटहम्ये तस्थौ समीपगे ॥ १३५

शे यावच क्षणं तिष्ठत्यलक्षितः । तावत्तत्रैव हयै सा कालरात्रिरुपाययौ ॥ १३६

वीरच्छुरिका मुक्तफूत्कारभीषणा । नयनननवान्तोस्का डाकिनीचक्रसंगता ॥ १३७

। तादृशीं तत्र कालरात्रिमुपागताम्। सस्मार मन्नन्रक्षोन्नान्भीतः सुन्दरकोऽथ सः ॥ १३८

मोहिता चाथ तं ददर्श न सा तदा। भयसंपिण्डितैरदैरेकान्ते निभृतस्थितम् ॥ १३९

तनमत्रं सा पठित्वा ससखीजना । कालरात्रिः सगोवाटहयैवोपतन्नभः ॥ १४०

|त्रं स जग्राह श्रुत्वा सुन्दरकस्त्वा । । सहर्या सापि नभसा क्षिप्रमुज्जयिनीं ययौ ॥ १४१

'र्य हयै सा मत्रतः शकवाटके । गत्वा स्मशाने चिक्रीड डाकिनीचक्रमध्यगा ॥ १४२

च क्षुधाक्रान्तः शाकवाटेऽवतीर्य सः । तत्र सुन्दरकश्चक्रे वृत्तिमुखतमूलकैः ॥ १४३

तिघातेऽस्मिन्प्राग्वद्रोबाटमाश्रिते । प्रत्यययौ कालरात्री रात्रिमध्ये निकेतनात् ॥ १४४

'रूढगोवाटा पूर्ववन्मत्रसिद्धितः । आकाशेन सशिष्या सा निशि स्वगृहमाययौ ॥ १४५

त्वा यथास्थानं तच्च गोवाटवाहनम् । विसृज्यानुचरीताश्च शय्यावेश्म विवेश सा ॥ १४६

सुन्दरको नीत्वा तां नीशां विनविस्मितः । प्रभाते त्यक्तगोबाटो निकटं सुहृदां ययौ ॥ १४७

|तस्ववृत्तान्तो विदेशगमनोन्मुखः । तैः समाश्वासितो मित्रैस्तन्मध्ये स्थितिमग्रहीत् ॥ १४८

यगृहं त्यक्त्वा भुञ्जानः सत्रसद्मनि । उवास तत्र विहरन्स्खच्छन्दः सखिभिः सह ॥ १४९

नर्गता क्रेतुं होपकरणानि सा । ददर्श तं सुन्दरकं कालरात्रिः किलापणे ॥ १५०

। जगादैनं पुनरेव स्मरातुरा । भज सुन्दरकाद्यापि मां त्वदायत्तजीविताम् ॥ १५१

स्तया सोऽथ साधुः सुन्दरकोऽब्रवीत् । मैवं वादी। धर्मोऽयं माता मे गुरुपयसि ॥ १५२

कालरात्रिर्धमै चेद्वेत्सि देहि तत् । प्राणान्मे प्राणदानाद्धि धर्मः कोऽभ्यधिको भवेत् ॥। १५३

द्रकोऽवादीन्मातर्भवं कृथा हृदि । गुरुतल्पाभिगमनं कुत्र धर्मो भविष्यति ॥ १५४

कृता तेन तर्जयन्ती च तं रुषा। पाटयित्वा स्वहस्तेन स्वोत्तरीयमगाहम् ॥ १५५

दरकेणेदं धावित्वा पाटितं मम । इत्युवाच पतिं तत्र दर्शयित्वोत्तरीयकम् ॥ १५६

स्याः पतिः क्रोधाद्भत्वा वध्यमुदीर्यं च । सत्रे सुन्दरकस्याशु वारयामास भोजनम् ॥ १५७

द्रकः खेदात्तं देशं त्यक्तुमुद्यतः । जाननुत्पतने व्योम्नि मन्त्रं गोवटशिक्षितम् ॥ १५८

हेऽप्यपरं शिक्षितुं धृतविस्मितम् । तदेव शशून्यगोवाहनैं निशि पुनर्ययौ ॥ १५९