पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरङ्गः ५।] विषमशीललम्बकः १८॥ ५९५ इत्युक्त्वा जननीमेव स बाले प्रस्थितस्ततः । तयोक्तमदभिज्ञान प्रापदुजयिनीमिमाम् । २९०९ दीव्यन्तमथैर्मी तत्र दृष्टुभिज्ञाननिश्चितम् । ठिण्ठास्थानेत्य सर्वाश्च यूतेन जयति स्म सः । । २१० बालत्वेऽपि महाधूर्तः सर्वस्य कुतविस्मयः। अर्थिभ्यः स ददाति स्म तद्यूतावजितं धनम् । २११ रात्रौ स्वयुक्त्या चागस्य कार्पासनिचयोपरि। लघु विन्यस्य सुतं मां शय्याखट्रासपाहरत् ॥ २१२ ततः प्रबुद्धो दृष्ट्वाइमस्मानं तूलपृष्ठगर्थे। अखटं सहस्राभूवं सलाह सविस्मयः । २१३, अथाहमापणं देव शनैर्गत्वा परिभ्रमन्। तमेव बाटुं तां खट्टां विक्रीणानं व्यलोकयम् । २१४ उपगम्याब्रवं तं च कियता दीयते त्वया एषां मूल्येन खड्रेति ततो बालेऽब्रवीत्स माम् ॥ २१५ न लभ्यतेऽसौ मूल्येन खटा धूर्तशिरोमणे अपूर्वार्द्धतवृत्तान्तवर्णनेन तु लभ्यते । २१६ तच्छुत्वाहमवोचं तं तर्हि वयम्यद्भुतं तवं । तत्वतः सत्यमिति तदुवा चेदनुमन्यसे । २१७ यदि त्वसत्यमिति तद्वक्ष्यस्यप्रत्ययेन मे । ततस्त्वं जारजातः स्याः वंडां च प्राप्नुयामहम् ।। २१८ अनेन समयेनाङ्ग विचित्रं शृणु वच्मि ते । पूर्वं दुर्भिक्षदोषोऽभूद्राष्ट्र कस्यापि भूपतेः । २१९ स वाहनानां नागानां शीकराम्बुमहाभरैः। सूकयसीपृष्ठे स्वयं चक्रे कृषिं नृपः। २९ ततो धान्यैः समुत्पनै समृद्ध व सहीपतिः। दुर्भिसं शमयामास प्रजानां जनपूजितः । २२१ एवं मयोक्ते विहसन्सौऽवादीद्वाछकस्त । मगनां बाहना मेघाः सुकरप्रेयसी क्षितिः ॥ । २२२ विष्णोः सूकररूपस्य सा हि प्रियतमोच्यते तस्य मेघम्बुभिर्धान्यसुतपनं चेत्किमेडुतम् ॥ २२३ इत्युक्वा बालधूतं मां विस्मितं सोऽब्रवीत्पुनः । इदानीमेहमाख्यामि तवापूर्वं किमप्यदः ॥ २२४ प्रत्येषि यदि विज्ञाय तत्सत्यमिति तत्त्वतः । तत्तं खङ्गां ददाम्येत स्यास्त्वं दासो मसान्यथा ॥ २२५ तथेत्युक्ते मया सोऽथ बलधूतोऽब्रवीदिदम् । उदपादि पुरा धूर्तपते कोऽपीह बालकः ॥ ४ २२६ अकम्पयत्पदभरेणोर्वामुत्पन्न एव यः । तदैव वृद्धो भूत्वा च चक्रे लोकान्तरं पदम् । २२७ इत्युक्तवन्तं बालं ते तद्बुद्धइसङ्गवम् । अकमेतन्नास्त्यत्र सत्यता काप्य इति । २२८ ततः स बालोऽवादीन्मां जातस्यैव न किं हरेः । चकम्पे चरणाक्रमैता वसुधा वामनाकृतेः॥२२९ तवैव वृद्धि गत्वा च चक्रे तेन न किं पदम् । द्युलोके तजितोंऽयेव मया दासीक्रुतोऽसि च ॥ २ २३० अत्रापणगताश्चैते सर्वे नौ साक्षिणः पणे । तदहं यत्र गच्छामि तत्रागच्छ ससं मया । २३१ इत्युक्त्वा सोऽप्रहीदुरो धीरो सां पाणिना भुजे । तत्रस्थाश्च तथैवास्य साक्ष्ये सर्वे व्यथुर्जनाः ॥ २३२ ततश्व मामवष्टभ्य पणबद्धं स सानुगः । नयति स्मान्तिकं मातुः पुरं पाटलिपुत्रकम् ।। २३३ तन्माता च तद्नी तं वशी सा समभाषत । आर्यपुत्र मयाप्येषा स्वप्रतिज्ञाध पूरिता । । २३४ आनायितोऽस्यवश्य त्वा तत्रैव सूनुना । इत्युक्त्वावर्णयसाध्वी वृत्तान्तं सर्वसंनिधौ ।। २३५ ततस्तां बान्धवाः सर्वे स्वप्रशंसाधितेप्सितम् । पुत्राप मृष्टकौलीनामभ्यनन्दन्छतोत्सवा: २३६ कृतार्थश्च तया पन्या साकं तेन सुतेन च । उषित्वा चिमनाहमागमुज्जयिनीमिमाम् ।। २३७ एवं सन्त्येव देवेह भर्तृभक्तः कुलाङ्गनाः । न पुनः सर्वथा सर्वा दुर्जुत्ता एव योषितः ।। २३८ इत्येतां मूलदेवस्य् निशम्य वदनात्कथाम् । विक्रमादित्य नृपतिस्तुतोष सह मन्त्रिभिः ।। २३९ इत्याश्चर्याणि शृण्वन् पश्यन्कुर्वंश्च भूपतिः । विजित्य विक्रमादित्यः सद्वीपां बुभुजे महीम् ॥ ३४९ इति संयोगवियोगैनिचितामाख्याय विषमशीलकथाम् । कण्वमुनिः पुनरबदत्तस्मिन्म मदनमञ्चकाविरहे । २४१ एवं भवन्त्यचिन्त्या विरहाश्च समागमाश्च जन्तूनाम् । ३४२ तत्स्यात्तवापि न चिरान्नरवाहनदत्त संगमः प्रियया ।। अवळस्वस्व धृतिं तत्सुचिरं भोक्तासि वरसराजसुत । भार्यासचिवसमेतो विद्याधरचारुचक्रवत्पदम् । २४३ ="";