पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ।] सुरतमञ्जरीलम्बकः १६ । ५३१ ७० ७२ ७७ ७८ ८० ८४ ८७ ८८ सा स्वोत्तरीयेण कृतायां तस्य दन्तयोः । उत्पत्यारुह्य वेलायां प्राक्रीडद्वरकन्यका । तां च स धर्माती तरुच्छायामगाझिपः । एतदृष्ट्वा महच्चित्रं पैशस्तत्रैवमब्रुवन् ॥ ७१ दिव्येव काप्येषा कन्या सर्वातिशायिना । रूपेणेव प्रभावेण तिर्यञ्चोऽप्याहृता यया ॥ । तरे च तद्वद्द्र कुमारोऽवन्तिवर्धनः । निर्गतः कौतुकं द्रष्टुमपश्यत्तां स कन्यकाम् ॥ ७३ तस्तस्य मदनव्याधवागुरया तया । धाचितश्चित्तहरिणो राजसूनोरबध्यत ।। ७४ तं वीक्ष्य तद्वैपहृतचित्ता तद्ग्रहीत् । गजेन्द्रदन्तदोलाया अवरुद्धोत्तरीयकम् । ७५ मेण्ठाधिरूढेऽस्मिन्वाजे सथ नृपात्मजम् । सलज्जं सानुरागं च पश्यन्ती स्वगृहनगात् ॥ ७६ तवर्धनः सोऽपि प्रशान्ते गजसंभ्रमे । तया हृतेन चित्तेन शून्योऽयासीत्स्खमन्दिरम् । संतप्यमानश्च तां विना वरकन्यकाम् । अपृच्छद्विस्मृतारब्धजलद नोत्सवः सखीन् । थ कस्य तनया किंनामा सा च कन्यका । तच्छुत्वा ते वयस्यास्तं राजपुत्रं बभाषिरे । ७९ होत्पलहस्ताख्यः कोऽपि चण्डालचाटके । मातङ्गस्तत्तनूजा सा नाम्ना सुरतमञ्जरी । दर्शनमात्रैकफी तस्या मनोरमम् । चित्रस्थिताया इव तन्नोपभोगक्षमं वपुः ८१ त्वा स वयस्येभ्यः कुमारस्तानभाषत । मन्ये न मातङ्गसुता सा दिव्या कापि निश्चितम् ॥ ८२ चण्डालकन्यायाः सा तादृश्याकृतिर्भवेत् । तद्रुपा सा च भार्या मे न चेत्स्याजीवितेन किम् ।। ८३ भुवन्स सचिवैरशक्यविनिवारणः। अत्यर्थं तद्वियोगाग्निसंतप्तोऽभूदृपात्मजः वन्तिवती देवी नृपतिः पालकस्तथा । पितरौ तस्य बुद्ध्वा तद्भूतां चिरमाकुलौ । ८५ वाञ्छति पुत्रो नावन्यजां राजवंशजः। इति चोक्ते तया देव्या स राजा पालकोऽब्रवीत् ॥ ८६ धावति यच्चेतस्तस्यामस्मत्सुतस्य तत् । ध्रुवं कारणमातङ्ग कापि सान्यैव कन्यका ॥ रज्यदरज्यद्वा कार्याकार्यं सतां मनः । अत्र चैषा कथा देवि न श्रुता चेन्निशम्यताम् । सेनजितो राज्ञः सुप्रतिष्ठितसंज्ञके । पुरे कुरी नानाभूदतिरूपवती सुता । ८९ तातूद्याननिर्याता बन्धभ्रष्टेन हस्तिना। उच्चिक्षिपे सवहन धावित्वोपरि दन्तयोः । ९० के परिवारेऽस्याः साक्रन्दे तं गजं प्रति । तत्रात्तखङ्गश्चण्डालकुमारः कोऽप्यधावत । ९१ छनकरं खङ्गप्रहारेण महागजम् । हत्वा तां मोचयामास प्रवीरो राजकन्यकाम् । ९२ मिळत्परिजना । सा जगाम स्वमन्दिरम् । आकृष्टहृद्या तस्य वीर्यसौन्दर्यसंपदा । ९३ वारणतस्त्राता भर्ती वा मृत्युरेव वा । इति संचिन्तयन्ती च तस्थौ तद्विरहातुरा । ९४ ण्डालकुमारोऽपि शनैर्गत्वा निजं गृहम् । तद्रुपहृतचित्तः सन्ध्यायंस्तां पर्यतप्यत । ९५ हमन्त्यजन्यं कुत्र सा राजकन्यका । काकस्य राजहंस्याश्च कीदृशः क समागमः ॥ ९६ मेतच्च शक्नोमि न वक्ॐ नाप्युपेक्षितुम् । तस्मान्मरणमेवात्र संकटे शरणं मम ॥ ९७ लोच्य स गत्वा च निशायां पितृकाननम् । स्नात्वा कृत्वा चितामग्निं प्रज्वाल्यैव व्यजिज्ञपत् ॥ ९८ पावक विश्वात्मंस्त्वयामाहुतिदानतः। जन्मान्तरेऽपि सा भूयाद्भार्या राजसुता मम ॥ ९९ तवन्तं हुतभुज्यात्मानं क्षेप्तुमुद्यतम् । प्रकटीभूय साक्षात्तं प्रसन्नोऽग्निरभाषत ॥ १०० थाः साहसं भार्या भविष्यति तवैव सा । नहि वं पूर्वचण्डालो यश्च त्वं वच्मि तच्छृणु ॥ १०१ ॐ कपिळशर्माख्यो नगरेऽस्मिन्द्विजोत्तमः । तस्यार्थगारे प्रत्यक्षः साकारः सन्वसाम्यहम् ॥ १०२ जात्वम्तिकप्राप्तां तत्सुतां रूपलोभतः । कन्यामकरवं भार्यां वरोत्सारितदूषणाम् । १०३ तदैव जातस्त्वं मम वीर्येण पुत्रक । तया च लज्जया रथ्यामुखे क्षिप्तोऽसि तत्क्षणम् ॥ १०४ त्वं प्राप्य चण्डालैरजाक्षीरेण वर्धतः । तदेवं ब्राह्मणीगर्भसंभूतस्त्वं ममात्मजः । १०५ नास्यपवित्रत्वं मत्तेजःसंभवस्य ते । प्राप्स्यस्येच च भार्या तां कुरङ्ग राजकन्यकाम् ॥ १०६ क्त्वान्तर्दधे वह्निः सोऽपि संप्राप्तसंमः । मातङ्गकृत्रिमसुतो जातास्थः स्वगृहं ययौ । १०७ प्रसेनजिद्राजा स्वप्नेऽग्निप्रेरितो ददौ । अन्विष्टतस्वस्तस्मै तां सुतां पावकसूनवे । १९८