पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ङ्गः ३४ ।]
४७३
शशाङ्कवतीलबकः १२ ।

लोच्य समाश्वास्य तां मन्दारवतीं सुताम् । आरोष्य च प्रवहणे सधनां सपरिच्छदाम् ॥ १३६
ऽहनि ततो हंसीपादम्बुधिवर्मना । विवाहहेतोर्विधिवज्जननीकृतमङ्गछाम् ॥ १३७
तमतिनामानं सह दत्त्वा स्वमत्रिणम् । राजा मन्दारदेवोऽसौ विससर्जालकां प्रति ॥ १३८

  1. दिनानि कतिचिद्यावत्प्रवहणेन सा । प्रयाति मन्दारवती राजपुत्री महोदधौ ॥ १३९

तस्मात्तावदुत्तस्थौ गर्जङ्गलदतस्करः । सशकारमरुद्धोरमुक्तधाराशरोत्करः ॥ १४०
च दूरमाकृष्य विधिनेव बलीयसा । वातेन तस्या वहनं हन्यमानमभज्यत ॥ १४१
। तस्मिन्परीवारे विनीतमतिना सह । ममज्ज तस्याः सकर्छ भाण्डागारं महोदधौ ॥ १४२
त्वब्धिना राजपुत्री जीवन्त्येवोर्मिबाहुना । उत्क्षिप्य नीत्वा निकटे क्षिप्ता वेलावने तदा ॥ १४३
व्धे पातः क चात्युच्चेनोर्मिणा प्रापणं वने । भवितव्यस्य नासाध्यं दृश्यते बत दृश्यताम् ॥ १४४
सा तादृशी त्रस्तविह्वला विजने वने । दृष्णैकाकिनमात्मानं दुःखाब्धावपतःपुनः ॥ १४५
प्रस्थितास्मि क प्राप्त क च मे स परिच्छदः। क विनीतमतिर्युत्तमकस्मात्किमिदं मम ॥ १४६
दभाग्या क गच्छामि हा हतास्मि करोमि किम् । उत्तारिता हतविधे किमहं जलधेस्त्वया ॥ १४७
तात हाम्ब हा हार्यपुत्र पुत्रालफापतेः । त्वामप्राप्य विपचेऽहं पश्य किं त्रायसे न माम् ॥ १४८
आदि विलपन्ती च सा मन्दारवती भृशम् । प्ररुरोदाश्रुभिश्छिन्नहारमुक्ताफलोपमैः ॥ १४९
वच्च नातिदूरस्थात्तत्राश्रमपदान्मुनिः। आजगाम मतङ्गाख्यः स्नातुं जलनिधेर्जले ॥ १५०
बाळब्रह्मचारिण्या दुहित्रा यमुनाख्यया । अन्वितस्तमृषिस्तस्याः शुश्राव रुदितध्वनिम् ॥ १५१
त्य कृपया तां च ददर्श तनयायुतः । यूथभ्रष्टामिव मृगीं दिक्षु क्षिप्तार्तलोचनाम् ॥ १५२
त्वं वनेऽत्र ते प्राप्तिः कथं कस्माच्च रोदिषि । इति तां च स प्रपच्छ महर्षिः निग्धया गिरा ॥ १५३
स्तं सकृपं दृष्ट्वा सा मन्दारवती शनैः। आश्वास्याकथयत्तस्मै स्ववृत्तान्तं त्रपानता ॥ १५४
| स प्रणिधायैतां मतङ्गमुनिरब्रवीत् । राजपुत्रि विषादेन कृतं धृतिमवाप्नुहि ॥ १५५
रीषपेशलाङ्ग त्वां बाधते क्लेशविप्लवः । अपेक्षन्ते हि विपदः किं पेलवमपेलवम् ॥ १५६
नती त्वचिरादेव पतिं प्राप्स्यत्यभीप्सितम् । तदागच्छाश्रमं तावन्नातिदूरमितो मम ॥ १५७
आनया मत्सुतया सहास्स्व स्वगृहे यथा ॥ १५८
ते तां स समाश्वास्य कृत्वा ननं महामुनिः । निनाय मन्दारवतीमाश्रमं स्वं सुतान्वितः ॥ १५९
। सा संयता तस्थौ भर्तुसंगमकाकिणी । परिचर्या विनोदेन तस्यर्षेस्तत्सुतान्विता ॥ १६०
त्रान्तरे चालकायां दिनानि गणयन्सदा । तस्यां स मन्दारवतीविवाहदिवसोन्मुखः ॥ १६१
तं सुन्दरसेनोऽपि शिरोत्कण्ठाकृशो नयन् । आसीदाश्वास्यमानः स्वैर्मित्रैश्चण्डप्रभादिभिः ॥ १६२
माच लग्नदिवसे प्रत्यासन्ने पिता नृपः । तस्य यात्रासमारम्भं हंसीपं प्रति व्यधात् ॥ १६३
मेऽह्नि च ततः प्रायात्कृतप्रस्थानमङ्गलः । सैन्यैः सुन्दरसेनः क्ष्मां कम्पयन्स नृपात्मजः ॥ १६४
च्छन्क्रमेण च प्राप तुष्टः स्वसचिवान्वितः । तीराभरणमम्भोधेः स शशाङ्कपुरं पुरम् ॥ १६५
त्र प्रत्युद्गतो राज्ञा प्रश्रयावनतेन सः। बुबा महेन्द्रादित्येन प्रविवेशानुगैः सह ॥ १६६
त्यायमानरूपश्रीः पौरस्त्रीपद्मिनीवने । समाससाद चारूढवारणो राजमन्दिरम् ॥ १६७
धोपचरितस्तेन महेन्द्रादित्यभूभुजा । प्रतिपन्नानुयात्रेण स विशश्राम तद्दिनम् ॥ १६८
पि वारिधिमुत्तीर्य . तामहं प्राप्नुयां प्रियाम् । नवोढासुठभप्रेमलज्जासाध्वसशीलिनीम् ॥ १६९
लिङ्गयमानां मा मेति लपन्तीं पुण्यां च ताम् । इत्यादिभिरनैषीत्तां यामिनीं स मनोरथैः ॥ १७०
(तश्चात्रैव नगरे स्थापयित्वा स्वसैनिकम् । महेन्द्रादित्यसहितः कूडं वारिनिधेर्ययौ ॥ १७१
त्र तेन समं राज्ञा स्वयं प्रवहणं महत् । आरुरोहैकमन्नाम्बुपूर्ण स्वसचिवैर्युतः ॥ १७२
rतीयस्मिन्प्रवहणे राजपुत्रः परिच्छदम् । अवयनेयं संक्षिप्तं समारोपितवांश्च सः ॥ १७३
तो मुक्ते प्रवहणे चलवातपटध्वजे । अभिप्रययतुस्ते द्वे दिशं दक्षिणपश्चिमाम् ॥ १७४