पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
। }
४३१
शशाङ्कवतीलम्बकः १२ ।

भेदत्तोऽपि तं जगाद महाबणिक् । सुवर्णद्वीपगमनायोद्यतोऽहं वणिज्यया ॥ ३३
मद्देहे याबदेष्याम्यहं ततः । तीर्थयात्रापरिश्रान्तो विश्रान्तो ह्यथ यास्यसि ॥ ३४
ऽब्रवीदीर्घदर्शी तर्हि ममेह किम् । त्वयैव सह यास्यामि सार्थवाह यथासुखम् ॥ ३५
तेनोक्ते साधुन सोऽथ तद्रुहे । चिरादवाप्तशयनो निशां मन्त्री निनाय ताम् ॥ ३६
नैव वणिजा सह वारिधिम् । गत्वारुरोह तद्भाण्डपूर्ण प्रवहणं च सः ॥ ३७
वहणेनाब्धिमद्भुतभीषणम् । विलोकयन्स संप्राप स्वर्णद्वीपं क्रमेण तत् ॥ ३८
ता चास्य क बाध्वोल्लङ्घिताम्बुधिः । अयशोभीरवः किं न कुर्वते बत साधवः ॥ ३९
मं तेन कंचित्कालमुवास सः । वणिजा निधिदत्तेन कुर्वता क्रयविक्रयौ ॥ ४०
उतोऽकस्मात्तद्युक्तो वहनस्थितः । कल्पवृक्षे दर्शधा घूमेः पश्चात्समुस्थितम् ॥ ४१
सुभगैः स्कन्धैर्जम्यूनदोज्ज्वलैः । फलैर्मणिमयैः कान्तैः कुसुमैश्चोपशोभितम् ॥ ४२
च सद्रत्नपर्यङ्कत्सङ्गवर्तिनीम् । कन्यामत्यद्भुताकारकमनीयामवैक्षतं ॥ ४३
दियेवं यावघ्यायति स क्षणम् । तावत्सा वीणिनी कन्या गातुमेवं प्रचक्रमे ॥ ४४
यदकर्मबीजमुप्तं येन पुरा निश्चितं स तद्रुते ।पूर्वकृतस्य हि शक्यो विधिनापि न कर्तुमन्यथाभावः ॥ ४५
गात्तस्मिन्नम्भोधौ दिव्यकन्यका । सकल्पद्रुमपर्यङ्कशय्यात्रैव ममज्ज सा ॥ ४६
चेदं मया दृष्टमिहाद्भुतम् । काब्धिः क दृष्टनष्टोऽत्र गायद्दिव्याङ्गनस्तरुः ॥ ४७
य एषोऽब्धिराकरः शश्वदीदृशाम् । लक्ष्मीन्दुपारिजाताद्य नास्मात्ते ते किमुद्रतः ॥ ४८
यन्तं च तक्षणं दीर्घदर्शिनम् । विलोक्य विस्मयाविष्टं कर्णधारादयोऽब्रुवन् ॥ ४९
वेह दृश्यते वरकन्यका । निमज्जति च तत्कालं तवैतद्दर्शनं नयम् ॥ ५०
मं तेन निधिदत्तेन स क्रमात् । मन्त्री चित्रीयमाणोऽब्धेस्तीरं पोतगतोऽभ्यगात् ॥ ५१
भाण्डेन तेनैव वणिजा सह । जगाम हृष्टभृत्येन सोर्स वं सोऽथ तद्रुहम् ॥ ५२
चिरं तत्र निधिदत्तमुवाच तम् । सार्थवाह भवनेहे विश्रान्तोऽहं चिरं सुखम् । ५३
मिच्छामि स्वदेशं भद्रमस्तु ते । इत्युक्त्वा तमनिच्छन्तमप्यामध्य वणिक्पतिम् ॥ ५४
सत्वैकसहायः प्रस्थितस्ततः । क्रमोल्लङ्घितदूराध्वा प्रापाङ्गविषयं निजम् ॥ ५५
Jश्चरा बहिर्नगरमागतम् । ये यशःकेतुना राज्ञा प्रायस्तास्तद्वेषणे ॥ ५६
व विज्ञप्तश्चारै राजा तमभ्यगात् । स्वयं निर्गत्य नगरात्तद्विश्लेषसुदुःखितः ॥ ५७
रेष्वङ्गपूर्वं तमभिनन्द्य सः । निनायाभ्यन्तरं भूपश्चिराध्वमधूसरम् ॥ ५८
भक त्वया नीतं न परं बत मानसम् । यावच्छरीरमप्येतन्निःस्नेहपरुषां दशाम् ॥ ५९
यतो वेत्ति भवितव्यस्य को गतिम् । यकस्मात्तवैषाभूत्तीर्थादिगमने मतिः ॥ ६०
या भ्रान्ता देशा दृष्टं च किं नवम् । इति तत्र च ते राजा स जगास्वमङ्गिणम् ॥ ६१
(पान्तं सोऽध्वानं वर्णयन्क्रमात् । अब्धावुद्रमिनीं तमै तां दृष्टां दिव्यकन्यकाम् ॥ ६२
जगत्सारभूतां कल्पतरुस्थिताम् । यथावत्कथयामास दीर्घदर्शी महीभृते ॥ ६३
( च नृपस्तथा स्मरवशोऽभवत् । यथा तया विना मेने निष्फळे राज्यजीविते ॥ ६४
मेकान्ते नीत्वा स्वसचिवं तदा । द्रष्टव्यासौ मयावश्यं जीवितं नास्ति मेऽन्यथा ॥ ६५
नि पथा प्रणम्य भवितव्यताम् । निवारणीयो नाहं ते नानुगम्यश्च सर्वथा ॥ ६६
यास्यामि राज्यं रक्ष्यं तु मे त्वया । मद्वचो मान्यथा कार्षीः शापितोऽसि ममासुभिः ॥ ६७
प्रतिवचो निरस्य विससर्ज तम् । मत्रिणं स्वगृहं राजा चिरोत्कं स्वजनं प्रति ॥ ६८
(वेऽप्यसीदीर्घदर्श सुदुर्मनाः । स्वामिन्यसाध्यव्यसने सुखं सन्मत्रिणां कुतः ॥ ६९
। तद्धस्तन्यस्तराज्यभरो नृपः। यशःकेतुस्ततः प्रायान्निशि तापसवेषभृत् ॥ ७०