पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
। ७ ।]
३९७
शशाङ्कवतीलम्बुकः १२ ।

सप्तमतरङः


तैः सचिवैर्युक्तः क्रमाच्छुत्तधिपञ्चमैः । मृगाङ्कवतस्तस्यां स गच्छन्विन्ध्याटवीभुवि ॥ १
प सफलनिग्धतरुच्छायमनोरमम् । एकं काननमच्छाच्छस्वादुशीतजलशयम् ॥ २
स्नातः ससचिवो भुक्तनानाफलश्च सः । एकदेशे लताछन्ने समालापमिवाश्रुणोत् ॥ ३
v ददाति यावच्च दृष्टि तत्र लतान्तरे । तावद्ददर्श तत्रान्तर्महान्तं वरवारणम् ॥ ४
सयन्तं पुरुषं पथि श्रान्तमच्चक्षुषम् । करेणोपाहृतैस्तोयैः फलैः कर्णानिलैस्तथा ॥ ५
किचित्समाश्वस्तो भवानिति च तं मुहुः। साधुमानुषवत्प्रीत्या वदन्तं व्यक्तया गिरा ॥ ६
ट्वा स सखीनाह राजपुत्रः सविस्मयः। पश्यत क्क गजो वन्यः काचारो मानुषोचितः ॥ ७
यं कोऽप्ययं हेतोः कुतोऽप्येवमिह स्थितः । अयं प्रचण्डशक्तेश्च सख्युः सुसदृशः पुमान् ॥ ८
वन्ध एष तत्क्षिप्रं पश्याम इति तान्सखीन् । उक्त्वा मृगाङ्कदत्तोऽत्र तस्थौ धृण्वन्नलक्षितः ॥ ९
स तं समाश्वस्तमन्धं पप्रच्छ वारणः । कस्त्वं कथमिहायातोऽस्यन्धः सन्कथ्यतामिति ॥ १०
सोऽपि जगादैतं पुमानन्धो गजोत्तमम् । अस्तीहामरदत्ताख्यो राजायोध्यापुरीपतिः ॥ ११
झदत्त इत्यस्ति तस्योत्तमगुणः सुतः। तस्य प्रचण्डशक्त्याख्यो भृत्योऽहं शुभजन्मनः ॥ १२
जपुत्रः केनापि कारणेन स्वदेशतः । पित्रा निर्वासितोऽस्माभिः सहायैर्दशभिर्युतः ॥ १३
शाङ्कवतीहेतोर्वयमुज्जयिनीं ततः । प्रस्थिता नागशापेन सर्वेऽटव्यां वियोजिताः ॥ १४
चान्धत्वमायातस्तच्छापेन परिभ्रमन् । इह प्राप्तो यथालब्धफलमूलजलाशनः ॥ १५
दिपातानशनैभृत्युरिष्टतमोऽपि मे । अनुभावयता लेशं न दत्तो बत वेधसा॥ १६
त्वद्य यथा शान्तं क्षुदुःखं त्वत्प्रसादतः। तथान्ध्यमपि मे शाम्यत्किमपि त्वं हि दैवतम् ॥ १७
के तेन संजातनिश्चयो हर्षशोकयोः। मृगाङ्कदत्तो मध्यस्थः सचिवांस्तानभाषत ॥ १८
डशक्तिरेवायं कष्टमेतां दशां गतः । न चैष संभावयितुं युक्तो नस्त्वरयाधुना ॥ १९
गकारमस्यैष द्विपः कुर्वीत जातुचित् । अस्मान्छ वा त्वसौ नश्येद्रष्टव्योऽन्तस्तदत्र नः ॥ २०
त्वा सानुगः श्रुण्वंस्तस्थौ राजसुतोऽत्र सः। प्रचण्डशक्तिश्च ततस्तं स पप्रच्छ वारणम् ॥ २१
।ों बृहि वृत्तान्तं महास्मन्मम को भवान्। कैषा ते गजता वाक्च समदस्यापि निर्मदा ॥ २२
5ण्यं स निःश्वस्य गजेन्द्रस्तमभाषत । शृण्विसं निजवृत्तान्तमामूळाकथयामि ते ॥ २३
मेकलव्यायां पुरा श्रुतधराभिधः । राजाभूत्तस्य चाभूतां सुतैौ द्वौ भार्ययोर्घयोः ॥ २४
शीलधरं नाम ज्येष्ठं तस्मिन्दिवं गते । राज्यात्सत्यधरो नाम कनीयान्निरवासयत् ॥ २५
| शीलधरो गत्वा तेनामर्षेण शंकरम् । आराध्य तपसा तुष्टात्तस्माद्वरमयाचत ॥ २६
सं देव गन्धर्वो येनाम्बरचरो भवन् । तं सत्यधरदायादं हन्याभेवावहेलया ॥ २७
वा भगवानेवं शंभुरादिशति स्म तम् । एतत्ते भावि किं त्वद्य स शत्रुस्ते मृतः स्वयम् ॥ २८
यते च राढायां पुनरुप्रभटस्य सः । नृपस्य पुत्रः समरभटो नाम पितृप्रियः ॥ २९
भीमभटो नाम तस्य द्वैमातुरोऽग्रजः । भ्राता जनिष्यते तं च हत्वा राज्यं करिष्यसि ॥ ३०
प्रेण त्वया चैतद्यतस्ततं तपस्ततः । मुनिशापात्पदभ्रो बन्यो हस्ती भविष्यसि ॥ ३१
स्मरो व्यक्तवाच भवानाश्वासयिष्यति । यद्वसन्नमतिथिं स्ववृत्तान्तं च वक्ष्यति ॥ ३२
गजत्वान्निर्मुक्तो गन्धर्वस्वं भविष्यसि । उपकारश्च तस्यापि भविष्यत्यतिथेस्तदा ॥ ३३
देश्य तिरोभूते भगं शीलधरोऽत्र सः। दृष्ट्रा चिरतपःक्षीणां गङ्गायां तनुमक्षिपत् ॥ ३४
"तरे कथासंधौ पूर्वोद्दिष्टस्य भूपतेः। तस्योग्रभटसंज्ञस्य राढायां पुरि तुल्यया ॥ ३५
माख्यया देव्या समं निवसतः सुखम् । पार्श्व देशान्तरादागाल्लासको नाम नर्तकः ॥ ३६
नाट्यप्रयोगं तं राज्ञे तस्मायर्शयत् । दैत्यानां हरिणा यत्र हृतं स्त्रीरूपिणामृतम् ॥ ३७
आमृतिकाभूमौ नृत्यन्तीं नर्तकस्य सः। ददर्श तनयां तस्य नाम्ना लास्यवतीं नृपः ॥ ३८