पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६ ।]
३९५
शशाङ्कवतीलम्बकः १२ ।

सोऽस्याः पिता राजा तमानुषगोचरम् । इन्द्रजालमिवावैत्य ययौ कर्तव्यसंशयम् ॥ ३६७
तच्च पप्रच्छ सुप्रीतं सिद्धयोगिनम् । महाव्रतधरं ब्रह्मसोमं नाम स्वदेशजम् ॥ ३६८
क्ष्य प्रणिधानेन नृपं तं तापसोऽभ्यधात् । मालयात्यमानिन्ये गणैः श्रीदर्शनो नृपः ॥ ३६९
रः प्रसन्नो हि त्वत्पुत्र्यास्तस्य चोभयोः । तत्प्रसादाच्च राजा स सार्वभौमो भविष्यति ॥ ३७०
घनीयो दुहितुस्तव भर्ता स तादृशः । इत्युक्ते ज्ञानिना तेन प्रवो राजा जगाद तम् ॥ ३७१
लवः क्क भगवन्हंसद्वीपो महानयम् । पन्था दुर्गश्व कार्यं च नेदं कालान्तरक्षमम् ॥ ३७२
परो नित्यं त्वमेवात्र गतिर्मम । इति राज्ञा स विज्ञप्तस्तपस्वी भक्तवत्सलः ॥ ३७३
इं साधयाम्येतदित्युक्त्वान्तर्दधे ततः । क्षणच मालवं प्राप पुरं श्रीसेनभूभृतः ॥ ३७४
स्मिन्प्रविश्यैव श्रीदर्शनविनिर्मिते । देवागारे गणाधीशं प्रणम्योपविवेश सः॥ ३७५
स्तु तुभ्यं नक्षत्रमालामण्डितमूर्धने । सुमेरुशिखराभाय कल्याणमयमूर्तये ॥ ३७६
नृत्तोत्सवोत्क्षिप्तसरलाग्रंलिहं तव । करं त्रिभुवनागारधारणस्तम्भसंनिभम् ॥ ३७७
सर्वसिद्धीनां विन्नान्तक नमाम्यहम् । पृथुलोदरकुम्भं ते पन्नगाभरणं वपुः ॥ ३७८
त्र स यावच्च गणेशं स्तौति तापसः । तावत्तत्प्रतिमानेतुः पुत्रस्तस्य वणिक्पतेः ॥ ३७९
शक्तेरुद्दमचिरोन्मादविष्टद्वलः । भ्राम्यन्महेन्द्रशक्त्याख्यो विवेशात्रैव दैवतः ॥ ३८०
यावद्रहीतुं च तमेव स तपस्विनम् । ततः स पाणिना तत्र तपस्वी तमताडयत् ॥ ३८१
न्यस्तमन्त्रेण पाणिना तस्य ताडितः। शान्तोन्मादस्तथैवभूखस्थबुद्धिर्वणिक्सुतः ॥ ३८२
जश्च स ततो निर्गत्यैव दिगम्बरः। हस्ताच्छादितकौपीनो जगाम स्वगृहं प्रति ॥ ३८३
ॐ लोकतो बुट्टा समेत्यानन्दनिर्भरः। उपेन्द्रशक्तिः स्यषिता तमनैषीन्निजं गृहम् ॥ ३८४
स्नपयित्वा च कृत्वा वस्त्राद्यलंकृतम् । तद्युक्तस्तापसं तं स ब्रह्मसोममुपाययौ ॥ ३८५
पञ्च बह्वस्मै धनं पुत्रप्रदायिने । स तु तनैव जग्राह तापसो दिव्यसिद्धिभृत् ॥ ३८६
तरे च तद्वद्वा तमुपागात्तपस्विनम् । श्रीदर्शनान्वितो भक्त्या श्रीसेननृपतिः स्वयम् ॥ ३८७
य स्तुतिं कृत्वा तं स राजा व्यजिज्ञपत् । संपन्ना वणिजस्तवत्पुत्रस्वास्थ्यादुपक्रिया ॥ ३८८
गमनादस्य तन्ममापि तथा कुरु । यथा श्रीदर्शनस्यास्य मत्सूनोः कुशलं भवेत् ॥ ३८९
नार्थितो राज्ञा तापसः सोऽब्रवीद्ध सन् । राजन्किमस्य चरस्य करोम्यहमभीप्सितम् ॥ ३९०
जपुत्र्या हृदयं मुषित्वाभरणानि च । रात्रावनङ्गमञ्जर्या हंसीपादिहागतः ॥ ३९१
त्वद्वचः कार्यं मयेत्युक्त्या प्रकोष्ठतः । श्रीदर्शनं तमादाय तापसोऽन्तर्दधेऽथ सः ॥ ३९२
य हंसीपं च राज्ञोऽनङ्गोदयस्य तम् । प्रावेशयद्राजधानीं तत्सुताभरणैर्युतम् ॥ ३९३
भ्यनन्दत्तं राजा प्राप्तं श्रीदर्शनं तदा। हृष्टः पूर्व तमभ्यच्ये पादनम्नस्तपस्विनम् ॥ ३९४
| तां सुतां तस्मै पुण्याहेऽनङ्गमञ्जरीम् । श्रीदर्शनाय रत्नौघमालिनीं वसुधाभिव ॥ ३९५
द्धा समेतं च तं स जामातरं पुनः । मालवं प्रापयामास शक्त्या तस्य तपस्विनः ॥ ३९६
प्तश्च स ततः कान्ताद्वितयसंगतः । श्रीदर्शनः सुखं तस्थौ हृष्टराजाभिनन्दितः ॥ ३९७
तस्मिञ्श्रीसेने राज्ञि लोकान्तरं गते । तद्राज्यं प्राप्य पृथिवीं कृत्स्नां वीरो जिगाय सः ॥ ३९८
दितसाम्राज्यः स तयोर्भार्ययोर्घयोः। पशिष्टानङ्गमञ्जर्यास्तनयौ द्वावजीजनत् ॥ ३९९
योः पद्मसेनं नाम्ना स कृतवानृपः । अनङ्गसेनमपरं वृद्धिं तौ चात्र नीतवान् ॥ ४००
झाले च देवीभ्यां सह सोऽभ्यन्तरे स्थितः । श्रीदर्शनोऽऋणोद्राजा विप्रस्याक्रन्दितं बहिः ॥ ४०१
तं च पप्रच्छ विप्रमाक्रन्दकारणम् । ततः स दर्शितोद्वेगो विप्रस्तमिदमब्रवीत् ॥ ४०२
रीप्तशिखोऽग्निमें सोऽट्टहसमुचाधुना । सञ्जयोतिधूमलेखोऽपि काळ मेघेन नाशितः ॥ ४०३
या दृष्टनष्टोऽभूद्राह्मणः सोऽत्र तंरक्षणम् । किमेतदुक्तमेतेन क गतश्चेति विस्मयात् ॥ ४०४
राजा धृते च तावद्देव्यावशङ्कितम् । धाराश्रुणा रुदन्यौ ते तस्य पञ्चत्वभीषतुः ॥ ४०५