पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वादुभिः किं न सहे घातानिति ब्रुवन् । स खल्वाटो गलद्रक्तशिरा मूख ययौ गृहम् ॥
घ्राज्यबद्धेन पट्टेनेव वृतं शिरः । रक्तेन तस्य तदृष्ट्वा हसति स्म न तत्र कः ॥
भोपहास्यत्वं लोके गच्छन्त्यबुद्धयः । लभन्ते नार्थसिद्धिं च पूज्यन्ते तु सुबुद्धयः ॥
मुखतः श्रुत्वा मुग्धहसकथा इमाः । नरवाहनदत्तः समुदथाय व्यधिताह्निकम् ॥
मे पुनस्तेन नियुक्तश्चोत्सुकेन सः । गोमुखः कथयामास प्रज्ञानिष्टामिमां कथाम् ॥
1षि वनोद्देशे महाशाल्मलिपादपः। उवास लघुपातीति काकस्तत्र कृतालयः ॥
"चित्स्वनीडस्थो ददर्शात्र तरोरधः। जालहस्तं सलगुडं रौद्रं पुरुषमांगतम् ॥
। वीक्षते यावत्काकस्तावद्वितत्य स । जालं भुवि विकीर्यात्र त्रीश्छिन्नोऽभवत्पुमान् ॥
चित्रीवाख्यंः पारावतपतिभ्रमन् । तत्राजगाम नभसा पारावतशतैर्युतः ॥
हेप्रकरं दृष्ट्वा जालेऽन्नाहारलिप्सया । पतितः पाशनिकरैर्बद्धोऽभूत्सपरिच्छदः ॥
चानुगान्सवश्चित्रग्रीवो जगाद सः । गृहीत्वा चक्षुभिर्जलं खमुत्पतत वेगतः ॥
रेति ते जालमादायोत्पत्य वेगतः । कपोता नभसा गन्तुं भीताः प्रारेभिरेऽखिलाः ॥
स्थायोर्यदृग्विनो लुब्धकः संन्यवर्तत । निर्भयोऽथ जगादैतांश्चित्रग्रीवोऽनुयायिनः ॥
स्य हिरण्यस्य मूषकस्यन्तिकं द्रुतम् । व्रजामः स इमान्पशांश्छित्वस्मान्मोचयिष्यति ॥
वा सोऽनुगैः साकं गत्वा तैर्जालकर्षिभिः । मूषकस्य बिलद्वारं प्राप्याकाशादवातरत् ॥
हिरण्य निर्याहि चित्रग्रीवोऽहमागतः । इत्याजुहाव तं तत्र मूषकं स कपोतराट् ॥
था द्वारमार्गेण दृष्ट्वा तं चागतं तथा । सुहृदं निर्ययावाक्षुस्तस्माच्छतमुखाद्विलात् ॥
पृथु वृत्तान्तं संभ्रमात्सोऽपि मूषकः। पारावतपतेः पाशान्सानुगस्याच्छिनत्सुहृत् ॥
शस्तमामन्त्र्य मूषकं वचनैः प्रियैः। चित्रग्रीवः खमुत्पस्य ययौ सोऽनुचरैः सह ॥
स काकोऽत्र लघुपाती विलोक्य तत् । बिलप्रविष्टं तद्रमगत्योवाच मूषकम् ॥
फीति काकोऽहं दृष्ट्वा त्वां मित्रवत्सलम् । मित्राय वृणोमीदृग्विपदुद्धरणक्षमम् ॥
भ्यन्तरदृष्ट्वा मूषकस्तं स वायसम् । जगाद गच्छ का मैत्री भक्ष्यभक्षकयोरिति ॥
| वायसोऽवादीच्छान्तं भुक्ते मम त्वयि । तृप्तिः क्षणं स्यान्मित्रे तु शश्वजीवितरक्षणम् ॥
क्त्वा सशपथं कृत्वाश्वासं च तेन सः। निर्गतेनाकरोत्सख्यमाखुना सह वायसः ॥
सपेशीरानैषीदाखुः शालिकणानपि । एकत्र सह भुञ्जानौ तस्थतुस्तावुभौ सुखम् ॥
स च काकस्तं मित्रं मूषकमब्रवीत् । इतोऽविदूरे मित्रास्ति वनमध्यगता नदी ॥
मन्थरको नाम कूर्मश्चास्ति सुहृन्मम । तदर्थं यामि तत्स्थानं सुम्नापामिषभोजनम् ॥
प्राप्य इहहरो नित्यं व्याधभयं च मे । इत्युक्तवन्तं तं काकं मूषकोऽपि जगाद सः ॥
र्हि बस्यामो नय तत्रैव मामपि । ममाप्यस्तीह निर्वेदो वक्ष्ये त ॥
य चध्वा तं स हिरण्यकम् । नभसा लघुपती तद्यथैौ वननदीतटम् ॥
न सह कूर्मेण तत्र मन्थरकेण सः। कृतातिथ्येन मित्रेण स तस्थौ मूषकान्वितः ॥
सरे च कूर्माय तस्मै स्वागसकारणम् । हिरण्यसख्यवृत्तान्तयुक्तं ककः शशंस सः ॥
अ कूर्मस्तं कृत्वा मित्रं वायससंस्तुतम् । देशनिर्वासनिर्वेदहेतुं पप्रच्छ मूषकम् ॥
हेरेण्यः स तयोरुभयोः काककूर्मयोः। शृण्वतोर्निजवृत्तान्तकथामेतामवर्णयत् ॥
हाबिले तत्र नगरासन्नवर्तिनि । वसन्रजसुळाद्धरनामीयास्थापयं निशि ॥
नेन हारेण तेन जातौजसं च माम् । समर्थमन्नाहरणे सूषकाः पर्यवारयन्। ॥
- CrBuटनिरूनिफे । पuिरिक व मानश्रिाब्रवन्तिकः ।