पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रेत्रिवलीलतालंकृतमध्यमाम् । साक्षादिव स्मरोद्यानवापीशोभाधिदेवताम् ॥
वनीं तां च दृष्ट्वा सोत्कलिकामतः । चान्द्र मूर्तिमिवाम्भोधिश्चक्षुभे स नृपात्मजः ॥
न्दरनिर्माणवैचित्री काष्य सौ विधेः। इति शंसन्स सचिवैः सहितस्तामुपाययौ ॥
माद्रेया ह्या पश्यन्तीं तां च स क्रमात् । पप्रच्छ का त्वं कल्याणि किमिहागमनं च ते ॥
सात्रतीत्कन्या ४णुतैतद्वदामि वः। अस्ति काञ्चनशृङ्गाख्यं पुरं हैमं हिमाचले ॥
नाम्ना स्फटिकयशा विद्याधरेश्वरः । धार्मिकः कृपणानाथशरणागतवत्सलः ॥
अप्रभादेव्यां जातां गौरीवरोद्भवाम् । मां शक्तियशसं नाम जानीहि तनयामिमाम् ॥
Tणप्रिया साहं पञ्चभ्रातृकनीयसी। अतोषयं तदादेशाद्रतैः स्तोत्रैश्च पार्वतीम् ॥
( सकला विद्या द्वा मामेवमादिशत् । पितुर्दशगुणं पुत्रि भावि विद्याबलं तव ॥
नदत्तश्च भर्ता तव भविष्यति । वत्सराजसुतो भाविचक्रवर्ती थुचारिणाम् ॥
॥ शर्वपल्ली मे तिरोऽभूत्तत्प्रसादतः। लब्धविद्याबला चाहं संप्राप्ता यौवनं क्रमात् ॥
शच्च सा रात्रौ देवी मां दत्तदर्शनात् । प्रातः पुत्रि त्वया गत्वा द्रष्टव्यः स निजः पतिः ॥
व्यमिहैवाद्य मासेन हि पिता तव । चित्तस्थितैतत्संकल्पो विवाहं संविधास्यति ॥
श्य तिरोऽभूत्सा देवी याता च यामिनी । ततोऽहमार्यपुत्रैषा त्वामिह द्रष्टुमागता ॥
हे व्रजामीति गदित्वा ससखीजन । उपत्य खं शक्तियशाः सा जगाम पुरं पितुः ॥
नदत्तश्च तद्विवाहोत्सुकस्ततः । विवेशाभ्यन्तरं विग्नः पश्यन्मासं युगोपमम् ॥
गू विमनसं सोऽथ तं गोमुखोऽब्रवीत् । श्रुणु देव कथामेकां तवाख्यामि विनोदिनीम् ॥
काञ्चनपुरीत्याख्यया नगरी पुरा । तस्यां च सुमना नाम महानासीन्महीपतिः ॥
तदुर्गकान्तारमिना येन चक्रिरे । चित्रं विराजमानेन तादृशा अपि शत्रवः ॥
स्थानगतं प्रतीहारो व्यजिज्ञपत् । देव मुक्तालता नाम निषादाधिपकन्यका ॥
स्थतमादाय शुकं द्वारि बहिः स्थिता । वीरप्रभेणानुगता भ्रात्रा देवं दिदृक्षते ॥
वति राज्ञोक्ते प्रतीहारनिदेशतः । भिलकन्या नृपास्थानप्राङ्गणं प्रविवेश सः ॥
एषीयं दिव्यस्त्री कापि नूनमसाविति । सर्वेऽप्यचिन्तयंस्तत्र दृष्ट्वा तदूपमद्भुतम् ॥
प्रणम्य राजानमेवं व्यज्ञापयत्तद। देवयं शास्त्रगजाख्यश्चतुर्वेदधरः शुकः ॥
कृत्स्नासु विद्यासु कलासु च विचक्षणः । मयेश्वरोपयोगित्वादिहानीतोऽद्य गृह्यताम् ॥
अस्तयाद्य प्रतीहारेण कौतुकात् । नीतोऽग्रे नृपतेरेतं शुकः श्लोकं पपाठ सः ॥
राजन्युक्तमिदं सदैव यदयं देवस्य संधुक्ष्यते
धूमश्याममुखो द्विषद्विरहिणीनिःश्वासवातोद्भवैः ॥
एतत्त्वज्ञातमेव यत्परिभवाद्द्वपाम्बुपूरप्लवैः
रासां प्रज्वळतीह दिक्षु दशसु प्राज्यः प्रतापानलः ॥
ठित्वा व्याख्याय शुकोऽवादीपुनश्च सः । किं प्रमेयं कुतः शास्त्राद्रवीम्यादिश्यतामिति ॥
तेविस्मिते राज्ञि मत्री तस्याब्रवीदिदम् । शकै शापाच्छुकीभूतः पूर्वर्षिः कोऽप्ययं प्रभो ॥
अरो धर्मवशात्पुराधीतं स्मरत्यतः । इत्युक्ते मन्त्रिणा राजा स शुकं पृच्छति स्म तम् ॥
5 भद्र मे ब्रूहि स्ववृत्तान्तं क जन्म ते । शुकत्वे शास्त्रविज्ञानं कुतः को वा भवानिति ॥
स बाष्पमुत्सृज्य वदति स्म शुकः शनैः । अवाच्यमपि देवैतच्छुणु वच्मि त्वदज्ञया ॥
न्निकटे राजन्नस्येको रोहिणीतरुः । आम्नाय इव दिग्व्यापिभूरिशाखाश्रितद्विजः ॥