पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३ ।]
१६९
रत्नप्रभालम्बकः ७ ।

रणे विधायाशु भस्मना मण्डलं महत् । प्रविश्य चान्तरे तस्य प्रज्वाल्यानि सहेन्धनैः ॥ ६२
निश्चयदत्तः स ते महाव्रतिनस्तथा । मन्त्रं जपन्तो रक्षार्थं सर्व एव वतस्थिरे ॥ ६३
ग्यौ वादयन्ती दूरात्कङ्कालकिंनरीम् । नृत्यन्ती यक्षिणी तत्र सा शृङ्गोस्पादिनी निशि ॥ ६४
मेषु चतुर्वेकं सा महाव्रतिनं प्रति । दत्तदृचैत्रमपठत्स नृतं’ मण्डलाद्वहिः ॥ ६५
मन्त्रेण संजातश् झ मोहित उत्थितः । नृत्यंस्तस्मिकुवलयग्नौ स महामतिकोऽपतत् ॥ ६६
चार्धदग्धं तमाकृष्यैवाग्निमध्यतः । सा शुङ्गोत्पादिनी हृष्टा भक्षयामास यक्षिणी ॥ ६७
द्वितीये प्रतिनि न्यस्तदृष्टिस्तथैव सा । तं शृङ्गोत्पादनं मन्त्रं पपाठ च ननर्त च ॥ ६८
ये द्वितीयस्तन्मत्रजातशुङ्गः प्रनर्तितः । पतितोऽप्नौ तयाकृष्य पश्यत्स्वन्येष्वभक्ष्यत ॥ ६९
क्रमेण संमोह्य तान्महाव्रतिनो निशि । तयाभक्ष्यन्त यक्षिण्या चत्वारोऽपि सङ्गकाः ॥ ७०
| भक्षयन्त्या च तया मांसास्रमत्तया । स्वयं किंनरकातोत्रं दैवाङ्मौ न्यधीयत ॥ ७१
ॐ क्षिप्रमुत्थाय त्दृहीत्वैव वादयन् । धीरो निश्चयदत्तोऽपि प्रनृत्यन्विहसन्भ्रमन् ॥ ७२
झोपानं मत्रमसकृच्छूतशिक्षितम् । पापठ्यते स्म यक्षिण्यास्तस्या न्यस्तेक्षणो मुखे ॥ ७३
गप्रभावेण विवश मृत्युशङ्किनी । उत्थातुकामी सा प्राह तं प्राह यक्षिणी ॥ ७४
rधीस्त्वं महासत्त्व स्त्रियं मां कृपणामिमाम् । इदानीं शरणं त्वं मे मन्त्रपाठदि संहर ॥ ७५
मां वेइयहं सर्वमीप्सितं साधयामि ते । अनुरागपरा यत्र तत्र त्वां प्रापयाम्यहम् ॥ ७६
सप्रत्ययं प्रोक्तरतया धीरस्तथेति सः। चक्रे निश्चयदत्तोऽत्र मत्रपाठादिसंवृतिम् ॥ ७७
स तस्या यक्षिण्याः स्कन्धमारुह्य तद्भिरा। नीयमानस्तया व्योम्ना प्रतस्थे तां प्रियां प्रति ॥ ७८
तायां च रजनौ प्राप्यैकं गिरिकाननम् । नम्रा निश्चयदत्तं तं गुह्यकी सा व्यजिज्ञपत्॥ ७९
देयेऽधुना गन्तुं शक्तिर्नास्ति ममोपरि । तस्मिन्कानने कान्ते गमयेदं दिनं प्रभो ॥ ८०
नि भुवं स्वादूनि निझीराम्भः शुभं पिब । अहं यामि निजं स्थानमेष्यामि च निशागमे ॥ ८१
मि च तदैव त्वामनुरागपरान्तिकम् । मौलिमालां हिमगिरेर्नगरीं पुष्करावतीम् ॥ ८२
क्त्वा तदनुज्ञाता स्कन्धासत्रावतार्य तम् । यक्षिणी पुनरागन्तुं सत्यसंधा जगाम सा ॥ ८३
निश्चयदत्तोऽस्यां गतायामैक्षतात्र सः । अगाधमन्तः सविषं स्वच्छशीतं बहिः सरः ॥ ८४
न्स्त्रीचित्तमेतादृगित्यर्केण निदर्शनम् । प्रसारितकरेणेव प्रकटीकृत्य दर्शितम् ॥ ८५
द्विषाक्तं गन्धेन बुझा मानुषकृत्यतः । त्युक्त्वाम्भोथी तृषातेः सन्दिव्ये तत्राश्रमद्भिः ॥ ८६
|ब्रुन्नतभूभागे पद्मरागमणी इव । स्फुरन्तौ द्वावपश्यच्च भुवं तां निचखन च ॥ ८७
स्तमृत्तिकश्चास्य जीवतो मर्कटस्य सः । शिरो ददर्श ते चास्य परागाविवाक्षिणी ॥ ८८
विस्मयते यावत्किमेतदिति चिन्तयन् । तावन्मनुष्यवाचासौ मर्कटतमभाषत ॥ ८९
उषो मर्कटीभूतो विप्रोऽहं मां समुद्धर । कथयिष्यामि ते साधो स्ववृत्तान्तं ततोऽखिलम् ॥ ९०
छुवैव साश्चर्यं मृत्तिकामपनीय सः । भूमेर्निश्चयद्वत्तस्तमुज्जहाराथ मर्कटम् ॥ ९१
तः पादपतितस्तं भूयोऽपि स मर्कटः। उवाच दत्ताः प्राणा मे कृच्छादुद्धरता त्वया ॥ ९२
हि यावच्छान्तस्त्वमुपयुङ्ग फलाम्बुनी । त्वत्प्रसादादहं चापि करिष्ये पारणं चिरात् ॥ ९३
युक्त्वा तमनैषीत्स दूरं गिरिनदीतटम् । कपिः स्वाधीनसुस्वादुफलसच्छायपादपम् ॥ ९४
तत्वोपभुक्तम्बुफलः स कृतपारणम् । कपिं निश्चयदत्तंस्तं प्रत्यागत्य ततोऽब्रवीत् ॥ ९५

  1. त्वं मर्कटीभूतो मानुषोऽयुच्यतामिति । ततः स मर्कटोऽवादीच्छुण्विदानीं वदाम्यदः ॥ ९६

द्रस्वामीति नाम्नास्ति. वाराणस्यां द्विजोत्तमः तस्य पत्न्यां सुवृत्तायां जातोऽस्म्येष सुतः सखे ॥ ९७
मस्वामीति पित्रा च कृतनाम क्रमाहम् । आरूढो मदनठ्याळगजं मदनिरङ्कशम् ॥ ९८
मां कदाचिदद्राक्षीद्राद्वातायनाग्रगा । भूगर्भाख्यस्य वणिजस्तत्पुरीबासिनः सृता ॥ ९९
उणी बन्धुदत्ताख्या मथुरस्य वणिक्पतेः । भार्या वराहदत्तस्य पितुर्वेश्मन्यवस्थिता ॥ १००