पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
रङ्गः ८ । ]
१५५
मदनमङ्कालस्बकः ६ ।

या रात्राविहगस्य मस्समीपं स्वमायया । प्रीत्या कृतमिदं दिव्यमुद्यानं मत्सुताकृते ॥ १५०
युक्त्वा यश्च सग्रास्या भूतं भाव्युदितं तया । तत्तथैवोतमित्युक्त्वा तद सर्वं शशंस सा ॥ १५१
‘ततः कलिङ्गसैमो िससंवादमवेक्ष्य ताम । निरस्त संशश्राः सर्वे तोपं तत्रतुलं ययुः ॥ १५२
लिसेनातिथेस निनाय दिवसं च तत् । उद्यानेऽत्र बसंशो भार्यापुत्रादिभिः सह ॥१५३
अन्येद्युर्भिर्गो द्रष्टुं देवं देअझ्ठे च सः । द्वादश नृपतिर्वः सुघयाभरणः स्त्रियः ॥ १५४
यूयमिति पृष्टाश्च तेन तास्सं बभाषे । वयं धियः कलायैतास्त्वत्पुत्रार्थमिहागताः ॥ १५५
ख विशामस्तथान्तरित्युक्त्वा नासिरेऽभधम् । संधिभ्भग्रः स राजापि वत्सेशोऽभ्यन्तरं ययौ ॥ १५६
श्र बास वाद्ये ये भअि ण च । सः छशंसयनन्द्र देवतग्रहं च तम ॥ १५७
[त रजनिशं च बीणा घसघथा में नरश्रानइक्ष अवष्टं जगृह क्षणन ॥ १५८
r(दयन्तीं ततस्तां च मातरं धिभयेन । । गजपुत्रोऽब्रवीद्वीणा म्हणुन स्थानासाविति ॥ १५९

  1. धादथ गृjir fथने। तेऽथ मः । ओणमचादग्रन्कुर्वन्गन्धर्वानपि विस्मितान ॥ १६०

एवं सर्वासु विद्यासु कलासु च परीक्षितः । पित्रा थाघऋतस्ताभिः स्वयं सर्वे चित्रेट् सः ॥ १६१
धीःथ तं स गुणं पुत्रं यमशखामशिक्षथ । कलिङ्गमेनाननथां सुतं पद्मम इष्टकाम ॥ १६२
यथा यथा पूर्णफला ससरि मन्त्री रह भक्ष में से थे। ॥ १६३
रंस सां ध गायन्तीं नृशीं च धिकथन पठनय गमयभिम ॥ १६४
आपि क्षणमपश्यती तशुद्ध्रु: सुधामयम। काभ्समासीदु:काले जलद्रंथ कुमुद्वती ॥ १६५
यसनं यस: स्थातुं तन्मुखालोकनं विना । मगधानतोऽसौ ततक्षुधासग(यथौ ॥ १६६
तं भी स्थानीय सुन दमन शुकाए । कलिङ्गस्य प्रीत्या उथमानः स तस्थिवान् ॥ १६७
धशम्य चितः । । अत्र थिरथिलिभ । छन्फलिसमये तां नामकथथकथाम ॥ १६८
से 0{; y नस्य {३ j ' . । दशवश | ग्रः भ्रम पर ५ ॥ १६९
भृथग् या क्षुरुते त ३म । श्र पथ | # ४ मन्थं तथा ॥ १७०
रJ{{ः श्रे यत्र धरणम् । ( न्था fथाय या वाद्यान्यथन ॥ १७१
जगाथ चाभिनन्दिग्भ्यो | थिवधम्५vउनांसथ । गजाश्वरथशस्त्रश्नचित्रषुस्सद्धिः ॥ १७२
खं धिश्चरते धिशत्रयं { ते नरबहस शैशव थर ग्रथुः ॥ १७३
एकदा धत्र रात्रयागुनं स प्रियसखः । यथा भागयनं राम राजपुत्रः खमश्रः ॥ १७४
अभिलषणी काचिद्धशिग्भी निरकृता । इयेष गगुखं हन्तुं विषहतपनफा ॥ १७५
द्विधे च नग्ध मुखाग्र स गोमुखः द {{ त श्रिय एवं भिभिः च ॥ १७६

  • ह धभ पुर: पृष्ठं लाइसे द धियः । तासां दुष्करं किंचिन्निसर्गादि बिखते ॥ १६७

न स्त्री मम हृष्टमग धि{ । च । अy 789 I । f: धरं विषध थे ॥ १७८
अथ कालघट्र के { प्रच्छन्नपतक { । श्री प्रyट्टफमला गूढमथ qदाि भी ॥ १७९
त्रिः पतति काचित्तु गुणचक्प्रचोदिनी । भर्तुलाधम। सुत्री प्रभ भगोरिव।मला ॥।१८०
इयेषा गृहीतम्था परा गतस्पृहा। पाषा निराशचिषभृशतरं भुजगंज मा । १८१
१८१
तथा हि कुत्रचिह्नभे शत्रुम्न इति कथशून । पुरुषस्तस्य भार्या च बभूव व्यभिचारिणी ॥ १८२
स सायं भाषा जासंगम । च नान्तगृहांश्चतम दशैको तां जघान सं तडजारं मुने ॥ १८३
रायपेक्षी च तस्यै स द्वारि भाषी निमध्य नाम । तत्कालं च नियमार्थं तत्र पथिकोऽभ्यगा ॥ १८४
यत्वा तस्थाश्रयं युक्त्या तेनैव सह में दूनम् । पदरिंकगद्य शत्रं तन्नाटवं यथैौ ॥ १८५
तत्रान्धकूपे यवस शषं क्षिपति तं तथ । तावद्गतया पश्चास्प्तिः सोऽन्यत्र भर्धया ॥ १८६
एत्रे कुयोषित्कुरुते किं किं नाम न साहसम् । इति स्त्रीचरितं बालोऽप्यनिन्दसोऽत्र गोशुस्रः ॥ १८७
ततो नागवनं तत्र नागानभ्यर्थ स स्वयम् । नरवाहनदत्तोऽगात्स्वावासं सपरिच्छदः ॥ १८८