पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३ ।]
१०९
चतुर्दारिकालम्बकः ५ ।।

नमारुह्य स सत्यव्रतढौकितम् । तेनैव साकं त्वरितः प्रायाद्वारिधिवर्मना ॥ ७

तत्र स द्वीपनिभनक्रेऽद्भुतालये । सत्यव्रतं तं पप्रच्छ कर्णधारतया स्थितम् ॥ ८

मद्भोगं किमेतदृश्यतेऽबुधौ । यदृच्छाप्रोद्गतोद्ग्रस्पक्षगिरिविभ्रमम् ॥ ९

यत्रतोऽवादी दस देवो बटद्रुमः । अस्याहुः सुमहवतेमधस्ताद्वडवामुखम् ॥ १०

रिहृत्यैव प्रदेशमिह गम्यते । अत्रावतं गतानां हि न भवत्यागमः पुनः ॥ ११

व्रते तस्मिन्वदत्येवाम्बुवेगतः । तस्यामेव प्रववृते गन्तुं तद्वदनं दिशि ॥ १२

शक्तिदेवं स पुनः सत्यव्रतोऽब्रवीत् । ब्रह्मन्विनाशकालोऽयं ध्रुवमस्माकमागतः ॥ १३

प्रवहणं पश्यात्रैव प्रयात्यदः । शक्यते नैव रोद्धं च कथमयधुना मया ॥ १४

गभीरेऽत्र वयं मृत्योरिवानने । क्षिप्त एवाम्बुनाकृष्य कर्मणेव बलीयसा ॥ १५

व मे दुःखं शरीरं कस्य हि स्थिरम् । दुःखं तु यन्न सिद्धस्ते छुचर्येणापि मनोरथः ॥ १६

रयाम्येतदहं प्रवहणं मनाक् । तावदस्यावलम्बेथाः शाखां वटतरोत्रुतम् ॥ १७

जीवितोपायो भवेद्व्याकृतेस्तव । विधेर्विलासानब्धेश्च तरङ्गान्को हि तर्क येत् ॥ १८

व्रतस्यास्य धीरसवस्य जल्पतः। बभूव निकंटे तस्य तरोः प्रवहणं ततः ॥ १९

३ कृतोहफालः शक्तिदेवो विसाध्वसः। पृथुलामग्रहीच्छाखां तस्याब्धिवटशाखिनः ॥ २०

तु बहता देहेन वहनेन च । परार्थकल्पितेनात्र विवेश वडवामुखम् ॥ २१

श्च शाखाभिः पूरिताशस्य तस्य सः आश्रित्यापि तरोः शाखां निराशः समचिन्तयत् ॥ २२

सा च कनकपुरी दृष्टा मया पुरी । अपदे नश्यता तावद्दशेन्द्रोऽप्येष नशितः ॥ २३ः

सततन्यस्तपद सर्वस्य मूर्धनि । कामं भगवती केन भज्यते भवितव्यता ॥ २४

चितं तस्य ततश्चिन्तयतस्तदा । विप्रयूनस्तरुस्कन्धे दिनं तत्पर्यहीयत ॥ २५

सर्वतस्तस्मिन्स महाविहगान्बहून् । वट वृक्षे प्रविशतः शब्दापूरितदिक्तटान् ॥ २६

rधुतपक्षवातधूतार्णवोर्मिभिः । गृभ्रान्परिचयप्रीत्या कृतप्रत्युद्गमानिव ॥ २७

विलीनानां स तेषां पक्षिणां मिथः । मनुष्यवाचा संलापं पनौबैश्छादितोऽणोत् ॥ २८

"न्तरं कश्चिद्भिरिं कश्चिद्दिगन्तरम् । तदहश्चरणस्थानमेकैकः समवर्णयत् ॥ २९

द्धविहगस्तेषां मध्यादभाषत । अहं विहर्तुं कनकपुरीमद्य गतोऽभवम् ॥ ३०

पश्च तत्रैव गन्तास्मि चरितुं सुखम् । अमावहेन कोऽर्थों से विदूरगमनेन हि ॥ ३१

सुधासारसदृशेनास्य पक्षिणः । वचसा शान्ततापः सञ्शक्तिदेवो व्यचिन्तयत् ॥ ३२

आस्येव नगरी तत्प्राप्यै चयमेव मे । उपायः सुमहाकायो विहगो वाहनीकृतः ॥ ३३

य शनैरेत्य तस्य सुप्तस्य पक्षिणः। पृष्टपक्षान्तरे सोऽथ शक्तिदेवो व्यलीयत ॥ ३४

ततस्तेषु गतेष्वन्येषु पक्षिषु । स पक्षी दर्शिताश्चर्यपक्षपातो विधिर्यथा ॥ ३५

दो वहन्पृष्ठे शक्तिदेवमलक्षितम् । क्षणादगच्छत्कनकपुरीं तां चरितुं पुनः ॥ ३६

न्तरे तस्मिन्नुपविष्टे विहंगमे । स शक्तिदेवो निभृतं तस्य पृष्टादवातरत् ॥ ३७

स तत्पार्श्वद्याबद्धाम्यति तत्र सः । द्वे पुष्पावचयज्यते तावदैक्षत योषितौ ॥ ३८

शनैस्ते च तद्विलोकनविस्मिते । सोऽपृच्छकः प्रदेशोऽयं के च भद्रे युवामिति ॥ ३९

फपुर्याख्या पुरी विद्याधरास्पदम् । चन्द्रप्रभेति चैतस्यामास्ते विद्याधरी सखे ॥ ४०

गमिहोद्याने जानीदुद्यानपालिके । पुष्पोच्चयस्तदर्थोऽयमिति ते च तमूचतुः ॥ ४१

ऽप्यवदद्विप्रो युवां मे कुरुतं तथा । यथाहमपि पश्यामि तां युष्मत्स्वामिनीमिह ॥ ४२

। तथेत्युक्त्वा नीतवत्यावुभे च ते । स्त्रियावन्तर्नगर्यास्तं युवानं राजमन्दिरम् ॥ ४३

"प्तस्तदद्राक्षीन्माणिक्यस्तम्भभास्वरम् । सौवर्णभित्ति संकेतकेतनं संपदामिव ॥ ४४

च दृष्ट्वा तं सर्वः परिजनोऽब्रवीत् । गत्वा चन्द्रप्रभायास्तन्मानुषागमनाद्भुतम् ॥ ४५