पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२ः।]
१०५
चतुदीरिकालम्बकः ५ ।

प्रीतश्च तद्वद्वा सचिन्ताहं निशाक्षये । सुप्ता जाने स्त्रिया स्वप्ने कयाप्युक्तास्सि दिव्यया ॥ १६६

मदनलेखेयं देयान्यस्मै न कन्यका । एषा ह्यशोकदत्तस्य भार्या जन्मान्तराजिता ॥ १६७

श्रुत्वा प्रबुध्यैव गत्वा प्रत्यूष एव च । स्वयं तत्प्रत्ययाद्वत्सां समाश्वासितवत्यहम् ॥ १६८

( चार्यपुत्रेण स्वयमेव ममोदितम् । तस्मात्समेतु तेनासौ वृक्षेणेवार्तवी लता ॥ १६९

5ः प्रियया प्रीतः स राजा रचितोत्सवः । आहूयाशोकदत्ताय तस्मै तां तनयां ददौ ॥ १७०

। सोऽभूद्राजेन्द्रपुत्रीविप्रेन्द्रपुत्रयोः । संगमोऽन्योन्यशोभायै लक्ष्मीविनययोरिव ॥ १७१

कदाचिद्राजानं तं देवी वदति स्म सा । अशोकदत्तानीतं तदुद्दिश्य मणिनूपुरम् ॥ १७२

|त्रायमेकाकी नूपुरो न विराजते । अनुरूपस्तदेतस्य द्वितीयः परिकल्प्यतम् ॥ १७३

वा हेमकारादीनादिदेश स भूपतिः । नूपुरस्यास्य सदृशो द्वितीयः क्रियतामिति ॥ १७४

नरूप्य जगदुर्गे दृशो देव शक्यते । अपरः कर्तुमेतद्धि दिव्यं शिल्पं न मानुषम् ॥ १७५

दृशि भूयांसि न भवन्त्येव भूतळे । तस्मादेष यतः प्राप्तस्तत्रैवान्यो गवेष्यताम् ॥ १७६

नवा सदेवीके विषण्णे राज्ञि तत्क्षणम्। अशोकवृत्तस्तत्रस्थस्त दृष्ट्वा सहसाब्रवीत् ॥ १७७

मानयाम्यस्य द्वितीयं नूपुरस्य ते । एवं कृतप्रतिज्ञश्च राज्ञा साहसशङ्किना ॥ १७८

नेवार्यमाणोऽपि निश्चयेन्न चचाल सः । गृहीत्वा नूपुरं तच्च श्मशानं स पुनर्ययौ ॥ १७९

कृष्णचतुर्दश्यां यत्रैव तमवाप्तवान् । प्रविश्य तत्र च प्राज्यचिताधूममलीमसैः ॥ १८०

वेष्टितगलस्कन्धोलम्बितमानुपैः। पीपैरिव रक्षोभिराकीर्णे पितृकानने ॥ १८१

न्पूर्वदृष्टां तां स्त्रियं तचूपुराप्तये । उपायमेकं बुबुधे स महामांसविक्रयम् ॥ १८२

शाद्रहीत्वाथ शवं बभ्राम तत्र सः । विक्रीणानो महामांसं गृह्यतामिति घोषयन् ॥ १८३

व गृहीत्वैतदे हि तावन्मया सह । इति क्षणाच जगदे स दूरादेकया धिया ॥ १८४

न स तथैवैतामुपेत्यानुसरन्द्रियम् । आरात्तरुतले दिव्यरूपां योषितमैक्षत ॥ १८५

“तामासनस्थां रत्नाभरणभासुराम् । असंभाव्यस्थितिं तत्र मरावम्भोजिनीमिव ॥ १८६

तयोपनीतश्च तामुपेत्य तथा स्थिताम् । नृमांसमस्मि विक्रीणे गृह्यतामित्युवाच सः ॥ १८७

शसत्त्व मूल्येन केनैतद्दीयते त्वया । इति सापि तदाह स्म दिव्यरूपा किलाङ्गना ॥ १८८

अ वीरो हस्तस्थं तमेकं मणिनूपुरम् । संदर्थं स्कन्धपृष्ठस्थप्रेतकायो जगाद ताम् ॥ १८९

त्यस्य सदृशं द्वितीयं नूपुरस्य मे । मांसं तस्य ददाम्येतदस्त्यसौ यदि गृह्यताम् ॥ १९०

या साम्यवादीत्तमस्यन्यो नूपुरो मम । असौ मदीय एवैको नूपुरो हि हृतस्त्वया ॥ १९१

या त्वया दृष्टा शुलविद्धस्य पार्श्वतः । कृतान्यरूपा भवता परिज्ञातास्मि नाधुना ॥ १९२

मांसेन यदहं वच्मि ते तत्करोषि चेत् । तद्वितीयं ददाम्यस्य तुल्यं तुभ्यं स्वनूपुरम् ॥ १९३

स तदा वीरः प्रतिपद्य तदब्रवीत् । यवं वदसि तत्सर्वं करोम्येव क्षणादिति ॥ १९४

मै जगदैवमा मूलसा मनीषितम् । अस्ति भद्र त्रिघण्टाख्यं हिमवच्छिखरे पुरम् ॥ १९५

लम्बजिह्वाख्यः प्रवीरो राक्षसाधिपः । तस्य विद्युच्छिखानाम भार्याहं कामरूपिणी ॥ १९६

अस्यां सुतायां मे जातायां दैवतः पतिः । प्रभोः कपाळस्फोटस्य पुरतो निहतो रणे ॥ १९७

मेजपुरं तन्मे प्रभुणा तेन तुष्यता । प्रदत्तं तेन च सुखं स्थितास्मि स सुताधुना ॥ १९८

महु हितेदानीमारूढा नवयौवनम् । तत्प्रवीरवरप्राप्तिचिन्ता च मम मानसम् ॥ १९९

आ समं राज्ञा, यान्तं त्वाममुना पथा । दृष्ट्वा नक्तं चतुर्दश्यामिहस्थाहमचिन्तयम् ॥ २००

श्यो युवा वीरो योग्यो मे दुहितुः पतिः । तदेतत्प्राप्तये कंचिदुपायं किं न कल्पये ॥ २०१

कल्प्य याचित्वा शूरविद्धवचोमिषात् । जठं मध्येश्मशानं त्वमानीतोऽभूर्मया मृषा ॥ २०२

र्शितरूपादिप्रपञ्चीकवादिनी । विप्रलब्धवती चास्मि तत्र त्वां क्षणमात्रकम् ॥ २०३


पादपैरिव --' इत्यस्मात्पूर्वम् ‘अन्तर्गतोल्काहुतभुक्प्रज्वलत्कोटराननैः’ इत्यर्धश्लोकः पुस्तकान्तरेऽधिकः १४