पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ङ्गः १।]
९९
चतुर्दारिका(लम्बकः ५ ।

श्रुत्वा विह्वलो गत्वा स पुरोधास्तदैव तत् । आनीयाभरणं गेहात्कृत्स्नं तेषामदर्शयत् ॥ १८०

था तद्वदेवास्य सर्वे कृत्रिममेव तत् । अचिरे च स तच्छुत्वा वजाहत इवाभवत् ॥ १८१

श्च गत्वा तत्कालं स मूढः शिवमभ्यधात् । ग्रीष्व स्वानलंकारांस्तन्मे देहि निजं धनम् ॥ १८२

। ममाद्यार् िधनं तब्यशेषं गृहे मया । कालेन भुक्तमिति तं शिवोऽपि प्रत्यभाषत ॥ १८३

विवदमानौ तौ पार्श्ववस्थितमाधवम्। पुरोधाश्च शिवश्चोभौ राजानमुपजग्मतुः ॥ १८४

बस्फटिकयोः खण्डे रीतिबद्धेः सुरञ्जितैः । रचितं देव तवैव व्याजालंकरणं महत् ॥ १८५

|न मम सर्वस्वमजानानस्य भक्षितम् । इति विज्ञापयामास नृपतिं स पुरोहितः ॥ १८६

शिवोऽब्रवीद्राजन्ना बाल्यात्तापसोऽभवम् । अनेनैव तदभ्यर्थं प्राहितोऽहं प्रतिग्रहम् ॥ १८७

। भाषितं चास्य मुग्धेनापि सता मया । रत्नदिष्वनभिज्ञस्य प्रमाणं मे भवानिति ॥ १८८

स्थितस्तवात्रेति प्रत्यपद्यत चैष तत् । प्रतिगृह्य च सरसवें हस्तेऽस्यैव मयार्पितम् ॥ १८९

ऽनेन गृहीतं तत्स्वेच्छं मूल्येन मे प्रभो । विद्यते चावयोरत्र स्वहस्तलिखितं मिथः ॥ १९०
न चैव साहाय्यं परं जानात्यतः प्रभुः । एवं शिवे समासोक्तावुवाच स च माधवः ॥ १९१

मादिश मान्यस्त्वमपराधो ममात्र कः । न गृहीतं मया किंचिद्भवतो वा शिवस्य वा ॥ १९२

5 धनमन्यत्र चिरं न्यासीकृतं स्थितम् । तदा तदेव चानीतं सया दत्तं द्विजन्मने ॥ १९३

यदि न तत्स्वर्गं न च रत्नानि तानि तत् । रीतिस्फटिककचानां प्रदानादस्तु मे फलम् ॥ १९४

प्रजहृद्यत्वेन दाने च प्रत्ययो मम। दृष्ट एवावतीर्योऽस्मि यद्रोगमतिदुस्तरम् ॥ १९५

भेन्नमुखच्छायमुक्तवत्यत्र माधवे । जहास मत्रिसहितो राजा तस्मै तुतोष च ॥ १९६

न्याग्रतः किंचिन्माधवस्य शिवस्य वा । इति तत्र सभासद्भिः सान्ती समुदीरिते ॥ १९७

हेतः सोऽथ ययौ हारितार्था विलज्जितः । कासां हि नापदां हेतुरतिलोभान्धबुद्धिता ॥ १९८

। तें ततस्तत्र तस्थतुः शिवमाधवौ। परितुष्टनृपावाप्तप्रसादसुखितौ चिरम् ॥ १९९

सूत्रशतैस्तैस्तैर्जि हजालानि तन्वते । जालोपजीविनो धूर्ती धारायां धीवरा इव ॥ २००

त मिथ्या कनकपुरीं दृष्टामिव ब्रुवन् । एषोऽपि वञ्चयित्वा त्वां विप्रो मप्राप्तिमिच्छति ॥ २०१

संप्रति मा भूत्ते मद्विवाहकृते त्वरा । स्थितास्मि तवकन्यैव पश्यामो भवितात्र किम् ॥ २०२

तः सुतया रोजा तया कनकरेखया। परोपकारी स तदा तामेवं प्रत्यभाषत। ॥ २०३

के कन्यकाभावश्चिरं पुत्रि न युज्यते । मिथ्या वदन्ति दोषं हि दुर्जना गुणमत्सराः ॥ २०४

|स्य विशेषेण कलङ्कपादको जनः । हरस्वामिकथामत्र शृण्वतां कथयामि ते ॥ २०५

पकण्ठे कुसुमपुरं नामास्ति यपुरम् । हरस्वामीति कोऽप्यासीतीथीर्थं तत्र तपसः ॥ २०६

क्षवृत्तिर्विप्रोऽत्र गङ्गातीरकृतोटजः । तपःप्रकर्षालोकस्य गौरवास्पदतां ययौ । ॥ २०७

चेच्चात्र तं दृष्ट्वा दूराद्भिक्षाविनिर्गतम् । जनमध्ये जगादैकस्तद्रणासहनः खलः ॥ २०८

जनीथ जातोऽयं कीदृक्कपटतापसः। अनेनैवार्भकाः सर्वे नगरेऽमुत्र भक्षिताः ॥ २०९

वा च द्वितीयोऽत्र तत्रावोचत तादृशः । सत्यं श्रुतं मयाप्येतदुच्यमानं जनैरिति ॥ २१०

तदिति स्माह तृतीयोऽपि समर्थयन् । बनायार्यपरीवादं खलसंवाद ह्वला ॥ २११

च क्रमेणैष गतः कर्णपरम्पराम् । प्रवादो बहुलीभावं सर्वत्रात्र पुरे ययौ ॥ २१२

व सर्वे गेहेभ्यो बलाह्लान्न तत्यजुः। हरस्वामी शिशी त्व भक्षयत्यखिलानिति ॥ २१३

ब्राह्मणास्तत्र संततिक्षयभीरवः । संभूय मत्रयामासुः पुरात्तस्य प्रवासनम् ॥ २१४

कुपितः सोऽस्मानिति साक्षाद्यान्न ते । यदा तस्याशकन्वक्तं तन्विससृजुस्तदा ॥ २१५

गत्वा तदा दूता दूरादेव तमब्रुवन् । नगराद्गम्यतामस्मादित्याहुस्त्वां द्विजातयः ॥ २१६

हमित्तमिति प्रोक्ता विस्मितेनाथ तेन ते । पुनरूचुस्स्वमश्नासि बालदर्शमिहेति तम् ॥ २१७

वा स हरस्वामी स्वयं प्रत्यायनेच्छया । विप्राणां निकटं तेषां भीतिनश्यजनो ययौ ॥ २१८