पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/4

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीगणेशायनमः ॥
द्वितीय संस्करणस्य
उपोद्घातः ॥
प्रायः संस्कृतभाषाऽभ्यासमारव्यवतां संस्कृत सुभाषित-
कुसुमाकरं प्रविविक्षूगां सुकुमारमतीनां वालानां सुखा-
ववोधाय अप्रकटितदुर्घटितदुरुहपदक एटकबेधः कोऽपि
सरलग्रन्थो न प्राप्यत इति क्रियासमभिव्या हारेण व्याह-
तवतां तादृशः कोऽपि निर्भयतां निम्मयतामिति च
पौन पुन्य नाग्रहग्रडग्रहितासुररीकृतवतः केषाश्चिदा-
यंवर्यत्राणामाज्ञां कुसुममालिकामिव शिरस्याधाय व्यरी-
रचमहं कथा कुसुमसेतत् । अस्मिंश्च वालानां मनोहग
उपटेशपरिपूर्णाश्च सरलैः पदैर्निवद्धाः परिकलितलेखभाष
परिपाटोकाच पञ्चविंशतिसंख्याः स्वल्पकथा उपन्यस्ता: ।
"त्मन्य प्रत्ययं चेत" इत्याभाणकानुसारेण कीदृशोऽयं
सन्दर्भ इति ममामोदुग्रा जिज्ञासा परन्तु अध्यापकैरुत्त
मत्वन मतः शिक्षाऽध्यक्षैत्र पठनपाठनपरिपाटीषु नियो-
जित: संस्कृतरमरसिके खात्यन्समाहत इवलोक्य पुनर्भु-
द्रणस्याप्यावश्यकतेति चावधार्यत्र पुनः सहृदयानां सद-
यानां करकमलेषु कुसुममिव समर्यंत एतत् इति हृदया
लवो दयालवो दयालबोट कैरनुगृह्णन्तु |
इत्यभ्यर्थयते
ग्रन्थकार:
फाल्गुने कृष्ण ११
संवत् १८४६