पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/32

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ૨ફ ) विडालोऽपि दूरं पलायितः, तदवलोक्य स शुनकमेव बूटटवं मल्वा तमेव दभ्योदनादिना आर्चितुमारेभे । तत एकदा ऋरं शव्दायमानं कुकुर वणिक्पत्री दण्डन प्राइरत्[१] वणिक् तदवलोक्य ‘अहो व्यर्थमितस्ततःपलाये सर्वेषामधौश्वरी एषेव ममेटदेवता, इति चिन्तयन् तदग्रे साष्टाङ्ग निपपात । अल्पया शिक्षया मूर्ख, को तु शिचयिलै (२) क्षमः । । स तु कालान्तरे (३) भूयः । qS qqeeeMASASASASMMMMATSMSiSA } .५ प्राचरत्-अताडयत् । . | २ चमः-समर्थः ! 弘 、一g可:1“