पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/24

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

minimalumnummmmmmmmmmmmaginamomumunumpukaugnamangan (' १८ ) त्युक्तूाऽधः प्रयातोऽन्यम्वाच्च । तेनापि पृष्ट' fवां शिरवरस्य़ाय वरं दत्वा अगती मि? शिवे. नोक्तम् ** अप्राम् ?? तेनोक्त' तेन कितं याचितम् ? ततः शिवेन मर्वे कथितं श्रुत्वा उवाच | हुतानि म मा भ'पयानि ! यन्मम याचनीयं तदेव तेन रण् नैौलं किमधुना याचे ! तत् | I ग्, स्याः मम्? अल्याशय। नामलां हि समुदेति सदा छुट् ि॥ ( )

  • 料を可※ 81T '

लक्षिांश ट्र रा से कि 1 : ए 'नद्वापगो जल चामीत् । भा च य": * ।। ९:fद्र! नाम 'तथाऽप्रि अन्ये'ां म . ब्रि' दृष्ट्र मर्वढा दृष्:विी भन्नतिा स्म । एकट्र । 'राम ग्राझे सर्वेभ्योऽधिक धन ममैव गहै कथं स्यात्' मृति चिन्तयन् *रव्राकरोऽयं ममद्रीं मम मनो रष्य पृयिष्यति' इति निश्चिल्य भ्र मुद्रतठे उपविष्टस्तपः au