पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

iii

२९. ‘' अजीर्यतां वयोहानिमप्राप्यताम् अमृतानां सकाशमुपेय उपगम्य " इयंत्रे व्याख्यानेऽपि अजीर्यताममृतानमिति मुक्तावस्था ग्राह्या यमस्यापि मुक्तेः सिद्धत्वात् भविष्यन्ती मापे दशां वर्तमानवद् भूतवचोपचरति !' अनियैर्द्रव्यैः प्राप्तवानस्मि नियम्’ इति हि वक्ष्यति ।

३०. योऽयमत्यादि श्रुतिवचनं, यतः ‘नान्यं तस्मादहं वृणे ’ इति उत्तमो न श्रयते । अपि तु नान्यं नचिकेता घृणीत इति प्रथमः । अत एव वर्तमानानुपपत्तेः स्मेति पुरणमिति भावः ।

यावन् नचिकेत:संक्रमिदं शरीरं ध्रियते ताघत नान्यं मे वरिष्ये इति दृढमात्मनोऽध्यच सायं व्यञ्जयितुकामः स्वयमेवात्मानं प्रथमथुरुषवद् व्यवहरतीयपि युक्तं भाति ।


द्वितीयवल्ली

१. प्रेय उतष ग्रंशोऽपि च ।

१२. ताविति पुझिपपत्तये श्रेयःप्रेयःपदाविति । 2 पुलिस चर्तुत्वोपपतये तयो- न्थ५जभाय

१ ‘भङ्गश्चेमाभनकप गृहाण ' इति पूर्वमधिकदरबेन यमेन दत्तां रममा नकि केत न प्र१िजग्राह । तत इदमिदानीमह यमः नैतां भू बिसमयीमवान्नः ’ इति । इत्यपि युम्

५. घनीभूते तमभि वतमान इव । आत्मनं पण्डितं मन्यमाना इत्ययाहस्य योज्यम। तात्पर्यगत्य। धीरं मन्यमाना इत्यपि विवक्षिताम । द्रम गतौ ।

६. ५ सम्परयत इति सम्परायः परलोकः । तमभिप्रयोजन: साधनविशेषः शास्त्रीय साम्परायः । भावप्रकाशिका- ‘‘ सम्यगवश्यम्भावेन पर परस्तात देहपातस्य पश्चात इयते गम्यत इति मम्परायः तघ्राभ्यर्थः साधनविशेष.साम्परायः - शत ।

दुर्मानीयर्थः’ इत्यस्यानन्तरं तस्यायं लोकः परश्च लोकं नास्तीत्यर्थ'इत्यधिकं क्षिय बभ्यदीपिकायां पठधते ।

उतदस्य यजनाऽत्र न दर्शिता पर उन परश्रेयभिप्राये चशब्दाध्याहारो नोक्तस्यात्। उत अपि च मानी पुन:पुनरित्युथर्यन्वयाभिप्राय उचित इति भाति । पाठान्त या । मंयमने त्वनुभूयेति सत्रे घृतप्रणाशिकायां नायं पाटः कफोन दृश्यत । अयं लोको नास्ति न पर इतिशत भाष्यो व्रतस्य मन्त्रस्य नञ्द्वयघटितं प्रतीकं धृत्या ‘अश्रामुत्र च सुखं नास्तीत्यर्थः ' इत्यर्थवर्णनमात्रं तु कृतं श्यते । अयं लोको नानीयंशम्य अत्र सुखं नास्तीति विवरणम् , में पर इति मानी पुनःपुनर्वस मायते मे’ इत्यवशिष्टांशस्य अमुत्र च मुखं नास्तीति विवरणम् इति यद्यपि स्थितं कथडिङ योजयितुं शक्यम् , तथापि एतैरुपनिषद्भाष्यकारैः श्रीभाष्ये वा विवरणे वा अङ्कितपाठः अयं मे नाशि पर’ इति द्वितीयेनमूरहित एवेति तदनुसरेणैव भाप्रप्रशिधयां यद्यपि