पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८
[तृतीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

गुहावर्तित्वे तयोरेव प्राप्यप्रातृतया प्राप्यस्य च तत्प्राप्तिसाध्नरथत्वेन रूपिते शरीरेऽवस्थान्मयुक्तम् । न हि रथेन प्राप्तव्योऽर्थः रथस्थो भवतीतेि शङ्का न कय । प्राप्यस्य परमात्मनः तत्रावस्थितत्वेपि जीक्स्य 'पराभिध्यानात् तिरोहित' मेित्युक्तरीत्या परमात्मसङ्कल्पमूलकर्मरूपाविद्यावेष्टितया तदनुभक्लक्षण तत्प्रासेरभावेन प्रातृप्राप्ययोजीवपरयोः रथवरूपितशरीरान्तर्वत्येकगुहावर्तित्वकथने नानुपपत्तिरिति । पञ्चाग्रयो ये च विणाचिकेताः-पञ्चमिशुश्रूषापरिशुद्धान्त करणाः । त्रिणाचिकेताः- उक्तोऽर्थः । एवंभूता ब्रह्मविदो वदन्तीत्यर्थः । केवलपञ्चामित्रिणाचिकंतानामीदृशपरमात्मप्रतिपादनासामथ्र्यात् ब्रह्मविदामेव पञ्चामि चत्रिणाचिकंतत्वे विशेषणे । अस्य मन्त्रस्य जीवपरमात्मपरत्वं सूत्रितं- 'गुहां प्रविष्टावात्माना' विति । ननु कर्मफलभोगशशून्ये परमात्मनि ' ऋतं पिबन्ता 'विति निर्दिष्टकर्मभेतृत्वासंभवात. सुकृतसाध्यलोकवर्तित्वगुहावच्छिन्नत्वयोस्सर्वगते परस्मिन् ब्रह्मण्यसंभवान् , छायातपांनर्दिष्टाप्रकाशत्वप्रकाशत्वयोरपि जीवपरमात्मपरत्वे असंभवात् बुद्धिजीवपरत्वे तु तस्य सर्वस्याप्युपपत:, कर्मफलमोगकरणे कर्तृत्वोपचारेण पिबन्ता विति निर्देशस्याप्युपपत्त: बुद्धिजीवपरत्वमेवास्य मन्त्रस्य युज्यत इति चत--एवमवाह गह्वां प्रविष्टा' विनि सूत्र आशङ्कय संख्याश्रवणे मत्येकम्मिन मंप्रतिपन्ने द्विती याकांक्षायां प्रनिपन्नजातिमुपजीव्य व्यक्तिविशेषपिरग्रहे बुद्धिलाघवद्विजानीयपिरग्रहे जातिव्यक्तिबुद्धियापेक्षया गैौरवात संप्रतिपन्नजानीयपरिग्रह। युक्तः । लोकं “प्यस्य गतिीयोऽन्वेष्टव्यः' इत्यादौ तथा दर्शनान् । तथाच ऋतपानलिङ्गावगतस्य जीवस्य द्विनीयः चैनन्वेन तत्सजातीय: परमात्मैव ग्राह्म: । परमात्मनः प्रयोजककर्तृतया बिन्नाविति निर्देशम्यापि संभवान्, अन्नःकरणे म्वतन्त्रकर्तृत्व-प्रयोजककर्तृत्वयोरभावेन पिबन्ताविनि निर्देशस्य सर्वथाप्यसंभवान् . मर्वगते ब्रह्मणि सुकृतसाध्यलोकवत्क्-ि स्यापि संभवान्. अस्मिन्नव 'गुहाहनं गहरेष्ठ'मिति परमात्मनो गुहाप्रवेश प्रकरण छायातपशब्दाभ्यां किञ्चिदुज्ञसर्थज्ञयोः प्रतिपादन संभवात् जीवपरमात्मपर एवायं मन्त्र इति समर्थितत्वात् न त्वदुक्तशाक्काशः । नयोरन्यः पिप्पलं म्वाद्वतीनि सत्त्व'मिति पङ्गिरहभ्यब्राह्मणानुसारेण 'द्वा सुपर्णे 'ति मन्त्रस्य बुद्धिर्बीवपरत्वात्, ' इयदामननात्' इत्यधिकरणे ऋतं पिबन्ताविति मन्त्रस्य