पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

महाकविश्रीकालिदासकृतं
शृङ्गारतिलकम् ।

बाहू द्वौ च मृणालमास्यकमलं लावण्यलीलाजलं
 श्रोणीतीर्थशिला चनेत्रशफरी धम्मिल्लशैवालकम् ।
कान्तायाः स्तनचक्रवाकयुगलं कंदर्पबाणानलै-
 र्दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितम्॥
आयाता मधुयामिनी यदि पुनर्नायात एव प्रभुः
 प्राणा यान्तु विभावसौ यदि पुनर्जन्मग्रहं प्रार्थये।
व्याधः कोकिलबन्धने विधुपरिध्वंसे च राहुग्रहः
 कंदर्प हरनेत्रदीधितिरियं प्राणेश्वरे मन्मथः ॥२॥
  इन्दीवरेण नयनं मुखमम्बुजेन
   कुन्देन दन्तमधरं नवपल्लवेन ।
  अङ्गानि चम्पकदलैः स विधाय वेधा
   कान्ते कथं घटितवानुपलेन चेतः ॥३॥
  एको हि खञ्जनवरो नलिनीदलस्थो
   दृष्टः करोति चतुरङ्गबलाधिपत्यम् ।
  किं मे करिष्यति भवद्वदनारविन्दे
   जानामि नो नयनखञ्जनयुग्ममेतत् ॥४॥
ये ये खञ्जनमेकमेव कमले पश्यन्ति दैवात्क्वचि-
 त्ते सर्वेकवयो भवन्ति सुतरांप्रख्यातपृथ्वीभुजः।