पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७७
षष्ठः सर्गः ।

 कुन्दैः सविभ्रमवधूहसितावदातै-
  रुद्दयोतितान्युपवनानि मनोहराणि ।
 चित्तं मुनेरपि हरन्ति निवृत्तरागं
  1प्रागेव रागमलिनानि मनांसि 2यूनाम् ॥२३॥

 कुन्दैरिति । सविभ्रमाणि विभ्रमसहितानि यानि वधूहसितानि रमणीहास्यानि तानीवावदातानि धवलानि तैस्तथोक्तैः । 'अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः' इत्यमरः । कुन्दैः कुन्दकुसुमैरुद्दयोतितानि दीप्तानि।शोभितानीति यावत् । मनोहराण्युपवनान्यारामाः। निवृत्तोऽनुरागो यस्मात्तत्तथोक्तं मुनेरपि चित्तं हरन्त्यपहरन्ति । प्रागेव मुनिचित्तापहरणात्प्रागेव रागेण मलिनानि यूनां मनांसि हरन्तीत्यर्थः ॥

 3आलम्बिहेमरसनाः स्तनसक्तहाराः
  कंदर्पदर्पशिथिलीकृतगात्रयष्टयः ।
 मासे मधौ मधुरकोकिलभृङ्ग4नादै-
  र्नार्यो हरन्ति हृदयं प्रसभं नराणाम् ॥२४॥

 आलम्बीति ॥ आलम्बिन्यो लम्बमाना हेमरसनाः सुवर्णमेखला यासां तास्तथोक्ताः । स्तनेषु कुचेषु सक्ताः संसक्ता हारा यासां तास्तथोक्ताः । कंदर्पस्य मन्मथस्य दर्पनाधिक्येन शिथिलीकृता गात्रयष्ट्यः शरीरलता यासां तास्तथोक्ता नार्यः स्त्रियो मधौ मासे वसन्ते नराणां हृदयं मधुरैः कोकिलाश्च भृङ्गाश्च तेषां नादैर्विरुतैः सह प्रसभमत्यन्तं हरन्तीत्यर्थः ।। १. 'प्रायेण रागचलितानि'; 'प्रागेव रागमखिलानि'. २. 'पुंसाम्'.

३. 'प्रालम्बि'. ४. 'रावैः'. ५. 'रामाः'.