पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७५
षष्ठः सर्गः ।

 सद्यो वसन्तसमये हि1 समाचितेयं
  रक्तांशुका नववधूरिव भाति भूमिः॥ १९ ॥

 आदीप्तेति ॥ वसन्तसमये वसन्तकाले सर्वत्रेतस्ततः सद्यः सत्वरमादीप्तेनाभिमुख्येन प्रज्वलितेन वह्निना सदृशान्तस्तथोक्तैः । आरक्तैरित्यर्थः । मरुता पवनेनावधूताः कम्पितास्तैस्तथोक्तैः । कुसुमैः पुष्पैरवनम्रा नतास्तैस्तथोक्तैः किंशुकवनैः पलाशवृक्षसमुदायैः । 'पलाशे किंशुकः पर्णो वातपोथः' इत्यमरः ॥ समाचितेयं भूमिः पृथिवी रक्तांशुका रक्तवसना नववधूरिव नूतनस्त्रीव भाति शोभत इत्यर्थः । हि निश्चितम् ।।

 किं किंशुकैः शुकमुखच्छविभिर्न भि2न्नं
  किं कर्णिकारकुसुमैर्न कृ3तं नु दग्धम् ।
 यत्कोकि4लः पु5नरयं मधुरैर्वचोभि-
  र्यूनां मनः सु6वदनानिहितं निहन्ति ॥ २० ॥

 किं किंशुकैरिति ॥ सुवदनायां रमणीयमुखायां निहितं स्थापितं यूनां तरुणानां मनोऽन्तःकरणं शुकस्य कीरस्य मुखस्य वदनस्य छविरिव छविः कान्तिर्येषां तैस्तथोक्तैः किंशुकैः पलाशकुसुमैः किं न भिन्नं न विदारितम् । कर्णिकारस्य द्रुमोत्पलस्य कुसुमैः पुप्पैश्च । नु निश्चयम् । किं दग्धं न कृतम् । यत्पुनरयं कोकिलो मधुरैर्वचोभिर्वचनैनिहन्तीत्यर्थः ॥

१. 'न समागतेयम्, 'समुपागते हि' २. 'दग्धम्'.३. 'कृतं मनोज्ञम्', 'हतं मनोज्ञैः'. ४. 'कोकिलाः'. ५. 'पुरुरवैः', 'पुनरमी'. ६. 'सुवदने नियतं हरन्ति'.

..