पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८
ऋतुसंहारे

 र1क्तांशुकैः कुङ्कुमराग2गौरै-
  रलंक्रियन्ते स्तनमण्डलानि ॥४॥

 कुसुम्भेति ॥ कुसुम्भस्य रागेणारुणितानि रक्तानि तैस्तथोक्तैर्दुकूलैर्वस्त्रैर्विलासिनीनां विलासवतीनां नितम्बबिम्बानि । कुकुमस्य केसरस्य रागेण गौराः पिञ्जरास्तैस्तथोक्तै रक्तांशुकै रक्तवस्त्रैः स्तनमण्डलानि कुचमण्डलान्यलंक्रियन्त इत्यर्थः ।।

 कर्णेषु योग्यं नवकर्णिकारं
  3चलेषु नीलेष्वलकेष्व4शोकम् ।
 पुष्पं च फु5ल्लं 6नवमल्लिकायाः
  प्र7याति कान्ति 8प्रमदाजनानाम् ॥५॥

 कर्णेष्विति ॥ प्रमदाजनानां वनिताजनानां कर्णेषु श्रवणेषु योग्यमवतंसयोग्यं नवं नूतनं कर्णिकारं कर्णिकारकुसुमम् । 'अथ द्रुमोत्पलः । कर्णिकारः परिव्याधः' इत्यमरः । चलेषु चञ्चलेषु नीलेषु कृष्णवर्णेष्वलकेष्वशोकं वञ्जुलकुसुमम् । 'वञ्जुलोऽशोके' इत्यमरः । फुल्लं संफुल्लं नवमल्लिकायाः पुष्पं च । जात्यभिप्रायेणैकवचनम् । कान्तिं शोभां प्रयाति प्राप्नोतीत्यर्थः॥

 स्तनेषु हाराः सितचन्दनार्द्रा
  भुजेषु 9सङ्गं वलयाङ्गदानि ।

१ तन्वंशुकैः' २ 'पिञ्जरैः. ३ 'स्तनेषु हाराः.' ४ 'अशोकः'. 5.'शिखामु फुल्लाः'; 'शिखासु मालाः'. ६ 'नवमालिकाश्च'. ७ 'प्रयान्ति शोभाम्'. 8प्रमदाजनस्य. 9 कम्बूलयाङ्गदानि.

८ 'प्रमदाजनस्य'. ९ 'कम्बूवलयाङ्गदानि'.