पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

Kriyāpāda 79 तद्बाह्ये पङक्तियुग्मे दिशि विदिश तथा द्वारकण्ठोपकण्ठान् गल्लांश्चै वोगसल्लाननलनिर्ॠतिवावाय्वीशकोणेषु कोणान् These stanzas give the numorus divisions of a diagrama. Each of these divisions are to be covered for filled up with powders of different colours like white, yellow. red, blue, black. The meterials for making these coloured powders are mentioned as follows: शालीयपिष्टं सितचूर्णमुक्तं हरिद्रमीषत् सितयुक् सुपीतम् । कुसुम्भसिन्दूरकजातिरक्तं दग्धैर्यवाद्यैरपि नीलचूर्णम् ॥ शम्यब्जबिल्बादिदलैर्याज्ञिकै: श्यामलं स्मृतम् | तत्तद्वर्णैस्तु धान्याद्ये : पूरयेन्मण्डलानि वै । मन:शिलारोचनाभ्यां पीतचूर्णं प्रशस्यते ॥ Each of these five colours represents deities. There are specifications as to what colour is to be put in various places of the Mandala-or Tantric diagram. All lines should be drawn using white powder. It is stated: कर्णिका पीतकर्णा स्याद् रेखाः सर्वाः सिताः समाः । Tantric diagrams can be made using costly materials also. Instead of using powders of different colours one can very well fill the columns of diagram with jewels of the respective, Colours. Thus jewels like pearls, topaz, ruby, Sapphire and emerald could be used if one is wealthy enough. This is considered more effective than the ordinary type. शक्तस्तु वाञ्छेद् यदि सिद्धिमग्र्यां तद् वर्णरत्नैरिह मण्डलानि । कुर्यात् तथा मौक्तिकपुष्यरागमाणिक्यनील हरितैश्च रत्नैः || Depending on the designs and colours used in partcular sub- divisions Tantric diagrams are known under different names. The varieties mentioned are : Bhadraka, Sarvatobhadra, pārvatīkānta, Latālingasamudbhava, Svastikābja, Svastikabhadra and Cakrām buja The following lines mention the names of some of these types : स्यात् सर्वतोभद्रमिदं तु कोणे षट्कोष्ठ कैकीकरणेन भद्रम् | इतीदं पार्वतीकान्तमुक्तं प्रासादमण्डलम् । ख्यातं लतालिङ्गसमुद्भवाख्यं तन्मण्डलं शङ्करवल्लभं यत् । एतत, खलु स्वस्तिकमण्डलाब्जं क्षेत्रेऽथवा द्वादशभागिकेऽस्मिन् । प्राग्वद् विलेपाद् खलु मण्डलानि स्युः सर्वतः स्वस्तिकभद्रवन्ति । उक्तं च चक्राम्बुजमेकनामं प्रियं शिवार्यारविकेशवानाम् ॥