पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

74 "Isānsivagurudevapaddhati | आसनावाहनार्ध्याणि पाद्यमाचमनीयकम् | साङ्गोपाङ्ग तथा स्नानं वसनाभरणानि च ॥ गन्धपुष्पे तथा धूपो दीपश्चरुनिवेदनम् । अग्निकार्य नमस्कारो जपपूजासमर्पणम् ॥ इतिषोडश चोद्दिष्टा ह्युचारा: चसमासत: । पाद्यमर्घ्यं तथाचाम: स्नानं गन्धश्च पुष्पकम् | धूपदीपनिवेद्यानि नमस्कारश्च ते दश || मध्यमायां तु पूजायामुपवारा: प्रकीर्तिताः । गन्धं पुष्पं धूपदीपौ निवेद्य पञ्चैतेस्युस्तूपचाराः कनिष्ठे ॥ Asana is the pedastal on which the deity is seated. It stands for the location or seat in which the idol is fixed. आधारो वेत्यासनं देवतायाः स्त्रासीनास्मिन् पूज्यते देवतेष्टा । धातोरसित्यस्य चैवोपवेश: सिद्धस्तस्मादासनं प्राक् प्रशस्तम् || āvāhana is the invocation of the deity in idol or other substances. It can be conception also where a visible form is not installed. By this the deity is persuaded to be present to partake of the oblations. There are five ingredients for this invocation. They are respectively called Sthāpana, Sannidhāpana, Sannirodha, Amrtikarana and Avakunthana each representing different stages of invocation. स्वत एवाभिपूर्णस्य तत्वस्येहार्चनादिषु | सादरं सम्मुखीभावं तदावाहनमिष्यते || आवाहनाङ्गभूतानि स्थापनं सन्निधापनम् । सन्निरोधामृतीकाराववकुण्ठनमेव There are two types of oblations conceived as Arghya. It can be six or eight things in the case of Saiva worship. These become Visesārghya if the materials are fortified by Mantras before the actual offering is made, Otherwise they become Sāmānyārghya. गन्धपुष्पाक्षतकुशा दूर्वाग्रं च तथोदकम् । भोजेन्द्रब्रह्मशम्भूक्तं षडङ्गार्घ्यमुदाहृतम् || कुशाक्षततिला दूर्वा गन्धः पुष्पं यवास्तथा । क्षीरं चाष्टाङ्गमर्ध्याम्भ: शैवं स्याद् विजयोदितम् ॥ Pādya is the sanctified water given to the deity for ceremonial washing of the feet. It is also used for sipping when purified by