पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

69 Kriyapada (1) (2) तच्छब्दः प्रकृतार्थे स्यात् त्वम्पदं तस्य भावगम् । सन्त यत् तत तत्वं सन्ततत्वं च कालतः ॥ ततत्वात् सन्ततत्वाच्च तत्त्वानीति ततो विदुः । ततत्वं देशतो व्याप्तिः सन्ततत्वं च कालतः ॥ आप्रलयं यत्तिष्ठति सर्वेषां भोगदायि भुवनानाम् । तत् तत्वनामधेयं न शरीरघटादिकं तत्वम् ॥ (3) The first definition is given by Isānaśiva while the other two are given respectively in the treatises called Tattvasiddhi and Tattvaprakāśa. The opening section of the Kriyāpāda is con- cluded with the following stanza reiterating the existence of Siva. मुख्ये श्रेयसि भोगमोक्षफलदो विश्वस्य कर्ता सुधीः । स्वास्योदीर्णपरापरागमपरज्ञानाणुसन्तारण: । योऽनादिर्विमलो विलक्षणतयान्येभ्यः स्वतन्त्रो विभु - स्तत्वैर्वर्णकलादिभिः स विदुषांवेद्यश्च सिद्धः शिवः ॥ (2) According to Saivāgamas there are six categories called Paśu, Pāśa, Pati, Sakti, Vicāra and Kriyācaryā Saiva texts like Matanga, Parā, Kirana, Varuna Rāmakantha, Brhatkālottara, and Pārameśvara explain these concepts in detail. It is said : पशु: पाशः पतिः शक्तिर्विचारश्चेति पञ्चधा । पदार्था: स्युः क्रियाचर्या षष्टी शैवागमोदिता ॥ The author then proceeds to discuss each of these concepts. Be- fore establishing the Tantric position he considers the views of Bauddha, Sāmkhya, Jaiminiya, Naiyāyika and Vaiyākarana. He states his own view as follows. पशुस्त्वमूर्त: खलु नित्यनिर्गुणः सनिष्क्रियो ज्ञप्रभुदेहगोचरः । मलादशुद्धोऽपि च भोक्तृतां गतः स्वकर्मणामीश्वरमायया वृतः ॥ स्वयं तु किञ्चितयाय रागतः स रञ्जितः सत्वरजस्तमोगुणैः । तथापि बुध्यादिभिरेव बुध्यते

विचिन्तको भोगविधायतृष्णया ||