पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

Mantrapāda 43 goddess of prosperity. There are sub-sections like Caturhasti, Śrīrekhā and Kamalāvāsini. Once again the section illustrates several metres like : वितानं, चित्रपदा, वक्त्रम, पथ्यावक्त्र, विपुलावक्त्र, विपरीतपथ्यावक्त्र, चपलावक्त्र, भकारविपुला, रविपुला, नाविपुला, अपीड:, प्रत्यापीडः, मञ्जरी, लवली, अमृतधारा, उद्गता, सौरभकं, ललिता, उपस्थितप्रचुणितम, वर्धमानं, शुद्धविराट्, उपचित्रकं, द्रुतमध्या, वेगवती, भद्रविराट्, केतुमती, हरिणप्लुतं, पुष्पिताग्रा। The last mentioned metre is illustrated in a stanza that deals with the enumeration of the benefits. इति सरसिजवासिनीमनूनां निगदितमेकतरं तु साधयेद् यः । प्रथयति कुलमस्य तं च लक्ष्मी- र्गृहगतकल्पलतेव पुष्पिताग्रा ॥ (21) The section is called Saktipatala. The main topic dealt with is the different modes of worship in relatation to Sakti. Details like Carana, Nyāsa, Diksā, Darpanapūjā and Mudrā are given. The place of worship varies from house to burial grounds. Different aspects of the goddess ranging from pleasant disposition to horrible appearance are mentioned. The benefits for the Sādhaka range from earthly prosperity to the attainment of divinity. The portion concludes with the following statement. वर्ण्यते किमिह शक्तिविद्यया साधकैरिति युतः सुनिश्चितम् । प्रार्थ्यते जगति सिद्धिरीप्सिता यादृशी निजमनोरथोद्धताः ॥ इत्यशेषभुवनैकमातरं विश्वतत्त्वनिखिलाध्वनायिकाम् । शक्तिमाश्रितवतां दृढं नृणां दुर्लभा न खलु सिद्धयोऽखिलाः ॥ The illustration of metres is continued in this section also. The following are the metres used here : अपरवक्त्र, पुष्पिताग्रा, यवमती, शिखा, षड्जा, श्री:, देवी, नारी, कन्या, रूपाढ्या, ननुमध्या, कुमारललिता, माणवकक्रीडितकं, चित्रपदा, विद्यन्माला, भुजग- शिशुसृता, हलमुखी, शुद्धविराट्, पणवं, रुकुमवती, मयूरसारिणी, उपस्थितम, इन्द्रवज्रा, उपेन्द्रवज्रा, उपजाति:, दीधकं, शालिनी, वातोमिः, भ्रमरविलसितं, रथोद्धता । ( 22 ) The section is devoted to the description of the goddess in the form of Tvaritā. It represents the form of Gauri in the