पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

34 Isānasivagurudevapaddhatt शिक्षा कल्पो ज्योतिषं शब्दशास्त्रं मूर्धानोऽस्याः स्युर्निरुक्तं च पञ्च । वायु: प्राणो विष्णुरात्मा ललाटं ब्रह्मा रुद्रस्तच्छिखा वाक् च जिह्वा || च्छन्दसां तु विचितिस्तनयुग्मां धर्मशास्त्रहृदयां घनकेशीम् । न्यायविस्तरभुजा मनलास्यां चन्द्रसूर्यनयनामुडुहाराम् ॥ मीमांसाचाथर्ववेदश्च चेष्टा, वेदान्तः स्यान्मानसं योगसांख्ये । श्रोत्रे घ्राणं चापि मन्त्रास्तु यज्ञाः, सर्वे चास्या: स्वाङ्गकान्तिप्रकर्षः ।। एवंरूपां सर्वदा सर्वसिद्ध्यै, ध्यात्वा देवीं साधयेत् तां जपाद्यैः । संध्याभेदादू ध्येयमेदां विशेषात्, संलिख्यते जप्यसंसिद्धिहेतोः ॥ (10) The tenth Patala is devoted to the purificatory cere- monies. This has reference to the Sādhaka or the one who wishes to attain the desired ends. In explaining the concept, authorities like Brahmasamdhu and Srikālottara are frequently quoted. The purification is both physical and mental. It is made clear by the concluding stanza of the section : नहि सलिलविशेष: केवलं भालनाद्यैः, प्रभवति परिशुद्धं यन्मलिष्ठं शरीरम् । द्विविधमितिह सद्भिः सान्तरङ्गात्मशुद्धिः, सविधिकमुपदिष्टां तां भजे नित्यशोऽपि || Bathing in water is not enough to purify the body. Internal blemishes should also be removed. For that chanting of hymns, meditation upon deities, yogic practices etc., are needed. (11) The eleventh Patala deals with Vāstupūjā, the ceremony of propitiating the lord of the house -site or site chosen for the location of temples and other sacred construction. This is intended for the benefit of the householder. The lord of site is in fact a