पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

32 Isanaśivagurudevapaddhati उदयात् परतो रवेस्तु यामाविह हेमन्तवसन्तकौ क्रमोक्तौ । प्रहरावधि पश्चिमौ निदाद्याह्वयमासावुदितौ दिनावसानात् || मिहिरास्तमयात् तु विशतिः स्याद् घटिका: शारदकाल संज्ञितोऽसौ । परतो घटिकास्तु शैशिरः स्यादुदयात् प्रागिति तत्त्वसागरोक्तम् || Dravyādhikāra enumerates the various objects required for the respective rites. The auspicious day for the various acts is fixed in the Dinādhikara. The seat to be occupied by the Sādhaka is also specified. It is to be fixed according to the nature of the rites. It is said : आप्यं मण्डलमुच्यतेऽत्र पुरतो यत् तत्र शान्त्यादिकं, भौमं वाखिलनित्यपौष्टिक विधौ शस्त त्वथो मारुतम् 1 द्वेषोच्चाटन केषु संवननकेऽप्याग्नेयमाकर्षणे संस्तम्भे खलु भौममैन्द्रमथवा स्याच्छान्तिके पौष्टिके || The author has given details in these matters mostly based on Tattvasāgara. (6) The sixth Patala deals with a variety of Tantric diagrams as well as types sacrificial fire pits. अत्राग्निकुण्डानि च मण्डलानि प्रत्येकशस्तान्यथा तेषु तेषु । तत्त्रेषु यानि प्रथितानि सम्यक् संक्षिप्य वक्ष्यामि यथाप्रधानम् || The section deals with Tantric diagrams like Caturasra, Pafñcakona, Bhadraka, Sarvatobhadra, Pārvatikāntaprāsāda, Latāliigodbhava, Pañcabrahamandala, Svastikabja, Svastikasarvatobhadra Cakrābija, Dalabheda, Dalabheda, Māyācakra, Tripurāmandala, Lingodarasandohamālā. Each of these varieties is to be made according to the need of the rite. The measurements and the shapes are closely described in the section. These are applicable to both sacrificial fire pits as well as Tantric diagrams In dealing with this section authorities like Bhojarāja, Ajita, Tattvasāgara, and Brhatkālottara are qnoted. It is expressly stated that the author has consulted texts on Saivāgama for compling this section. इति कुण्डमण्डलविधिः प्रधानतः कथितः शिवादिसुरपूजनोचितः । बहुधा निरूप्य विविधान् शिवागमानिह साधकेन्द्रमनसां प्रियङ्करः । (7) The seventh Patala deals with sacrificial utensils such as