पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

शिवाग्निकल्पाधिकारः] पूर्वार्धे चतुर्दशः पटलः । १३३ शिवाद् दशांशमूर्तीनामङ्गानां हविषा हुतम् ।

पर्वसु द्विगुणं नित्याद्धोमतुल्योऽस्तु वा जपः ॥ १६३ ॥

ओं हौं शिवाय स्वाहेति स्ववदानत्रयं चरोः ।

अभिघार्य स्रुचा हुत्वा मूर्त्यङ्गानां सकृत् सकृत् ॥ १६४ ॥ 

आचामं प्रोक्षणीतोयैर्दत्त्वार्ध्यं चास्त्रमन्त्रतः ।

गन्धैः पुष्पैधूपदीपस्ताम्बूलेनापि तं यजेत् ॥ १६५ ॥
कृत्वाग्निं भस्म चालभ्य नाडीसन्धिं विसृज्य तु ।
बीजादिभिर्व्याहृतीभिर्मूर्त्याङ्गैश्च सकृत् सकृत् ॥ १६६ ॥ 

हुत्वाज्यमुद्धृत्यास्त्रेण मूर्त्याङ्गानि यथास्थिति । शिवे नियोज्य बहिस्थं शिवं चाग्नेर्ह्रदम्बुजे ॥ १६७ ।।

सन्निरुध्याथवा रक्षेत् प्रत्यहं विसृजेत् तु वा ।
ओं हौं हैं हूं हीं हां शिवमूर्तये नमः ।

इत्यमेः शिवमूर्ति तां सङ्ग्रह्य कुसुमाञ्जलौ ॥ १६८ ॥

ओं हौं , ओं हों , ओं हे , ओं हुं, ओं हिं शिवाय नमः ।

अनेन लिङ्गस्थशिवे योजयेद् वा हृदम्बुजे । प्रागेव नाडीसन्धानं सति लिङ्गे तु तच्छिवे ॥ १६९ ॥

अलिङ्गे स्वहृदम्भोजे शिवात् तन्नासिकाग्रतः । 

सन्धानमाचरेत् तद्वदूह्योद्वासनकल्पना ॥ १७ ॥

नैमित्तिकेषु कृत्येषु द्विजातिश्चेज्जयादिभिः ।

अमात्यनिष्कृतीश्चैव हुत्वा स्विष्टकृतं तथा ॥ १७१ ॥ ओं हां अग्नये ठठ ।ओं हां सोमाय ठठ। ओं हां अग्नीषोमाभ्यां ठठ ।

ओं हां अग्नये स्विष्टकृते ठठ।

मन्त्रैरेभिश्च जुहुयादेभिरेवाद्विजातिषु ।

आग्नये वा पुरो वाग्नेः कृत्वा मण्डलकद्वयम् ॥ १७२ ॥ 

बलिं क्षिपेन्नमोन्तैः स्वैस्तारहृत्पूर्वनामभिः । चरुशेषेण गन्धाद्यैर्दिग्विदिक्क्रमयोगतः ॥ १७३ ॥ १. 'स्तु' ख. पाठः. २. 'ति:' म. ग. पाठः,