पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१२३ वैदिकाग्निकल्पाधिकारः] पूर्वार्धे चतुर्दशः पटलः । अन्तःपरिधि साध्यास्तानाम्नातांस्तु पितॄन् स्रुचा। निनीयान्तःपरिधि वै निर्णिज्याग्नौ प्रताप्य तु ॥ १५ ॥

पूरयित्वाद्भिरेनां तु बहिःपरिधि सेचयेत् ।
प्रहृत्य समिधं तां च या पूर्वं परिशेषिता ।। ६६ ॥ 

तथैव चेध्मसंनाहं प्रहरेदुक्षितं ततः । जयादि जुहुयात् पश्चात् चित्तंचादित्रयोदश ॥ ६७ ॥

मन्त्रास्ततोऽग्निर्भूतानां मादयोऽष्टादश क्रमात् ।
क्वचित् समावत्वन्तं तु जुहुयादविशेषिते ॥ ६८ ॥ 

विशेषितेषु कृत्येषु जुहोत्यधिपतिः समाः ।

अवत्वस्मिन्पदाद् ब्रह्मन्नस्मिन्क्षत्रेत्युदीर्य तु ॥ ६९ ।।
अस्यामान्ते तु शिष्यस्यांपुरोधायांपदं ततः ।
अस्मिन्कर्मन्वदस्यान्ते देवहूत्यां (च) ठद्वयम् ॥ ७० ॥
समासीकृत्य जुहुयात् क्रमादष्टादशाहुतीः ।
ऋताषाडादिभिर्मन्त्रैर्हुत्वा द्वादशभिस्ततः ॥ ७१ ॥
तथामात्याहुतीर्हुत्वा यद्देवा देवहेडनम् । 

इत्यादिभिस्त्वमग्नेन्तं जुहुयान्मन्त्रविंशतिम् ॥ ७२ ॥

प्रजापते न त्वदाज्यादिध्मं प्रव्रश्चनं क्षिपेत् । 

मनोज्योतिरयाश्चाग्नेर्यदस्मिन् कर्मणीति च ।। ७३ ॥

स्वस्ति नस्त्वादिकेनाथ यन्म आत्मन इत्यपि ।
पुनरन्यादिना हुत्वा व्याहृतीभिस्तथा पुनः ॥ ७४ ।। 

आभिर्गीर्भिरनाज्ञातं तद्वत् पुरुषसंमितः । यत् पाकत्रा यदस्येति हुत्वा स्विष्टकृतं ततः ॥ ७५ ॥ संमृज्य परिधीन् दर्भान् प्रस्तरेभ्योऽवलुम्पतु । अग्रमध्यममूलानि त्वाज्यस्थाल्यां निमज्ज्य तु ॥ ७६ ॥

अग्रादारभ्य चोर्वाग्रमामूलमथ दाहयेत ।
न धूनयेन्न बाह्येऽग्नेः प्रक्षिपे विकिरेत वा ।। ७७ ॥