पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

वैदिकाग्निकल्पाधिकारः] पूर्वार्धे चतुर्दशः पटलः। सह पर्यग्निकृत्वाग्नौ दर्भाङ्गारान् विनिक्षिपेत् । मध्यग्रन्थिपवित्रेण त्रिरुत्पूयाज्यबिन्दुभिः ॥ ३९ ॥

अग्नौ प्रहृत्य प्रक्षाल्य विस्रस्य क्षालितं क्षिपेत् 

अग्नावथ चतुर्दर्भान् स्रुक्स्रुवौ चोच्छ्रिताननौ ।। १० ॥

गृहीत्वाग्नौ विनिष्टप्य त्रिस्तैः संमार्जयेत् पुनः ।
आवेष्ट्य चाङ्गुलीस्तैस्तु पृथक् स्रुक्स्रुवयोः पुनः॥ ४१ ।। 

अग्रं दर्भाग्रतो मध्यं मध्यतो मूलमादितः ।

परिमृज्यानले दर्भान् क्षिपेत् प्रक्षाल्य तौ पुनः ॥ ४२ ॥ 

दर्भासने दक्षिणतो निधायाधोमुखौ यजेत् ।

आधाय परिधिं स्थूलं पश्चिमेऽथ कृशं पुनः ॥ ४३ ॥
दीर्घं दक्षिणतो न्यस्य ह्रस्त्वं सूक्ष्मं तथोत्तरे ।
तथोर्ध्वसमिधौ न्यस्य दक्षिणोत्तरपूर्वयोः ॥ १४ ॥
रक्षसामपहत्यै स्यादिति सञ्चिन्त्य वै द्विजः ।
अदितेत्यादिना याम्ये प्राचीनं परिषिच्य तु ॥ ४५ ॥
पश्चिमेऽनुमतेऽप्येवमुदीचीनमथोत्तरे ।
सरस्वतेत्यादिनाथ समन्ताद् देवपूर्वकम् ॥ ४६ ॥
सवितः प्रसवेत्युक्त्वा परिषिच्य विचक्षणः ।
ध्यायेदयानलं देवं शक्तिस्वस्तिकपाणिनम् ॥ १७ ॥
त्रिणेत्रं कुङ्कमाभासं दिव्याभरणवाससम् ।
प्रसन्नवदनं चारुजटामकुटधारिणम् ॥ १८ ॥ 

हेममालापरिक्षिप्तं वरदाभयसंयुतम् ।

काली कराली च मनोजवा चैव सुलोहिता ।। ४९ ॥
सुधूम्राविष्फुलिङ्गिन्यौ जिह्वा विश्वरुचिस्ततः । 

दिक्सप्तकस्थिता ह्येताः क्रमात् पूर्वादितः पुनः ॥ १० ॥

ऐशान्यां वसुधाराख्या ह्युपजिह्वा हविर्भुजः ।
काल्यां शूद्रस्य कृत्यानि कराल्यामाभिचारकम् ॥ ५१ ।।