पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

sānsivaguru- The Author 21 Kāmika Karmas. In this portion the author has comprehensively compressed the Mantras and the devotional aspects of all the deities (with their ultimate effects) and their benevolent effects by reciting them. It is almost definite that Isānaśiva has drawn upon this work in dealing with toxicology in his compendium. A comparative study of the two works will make this evident. A single instance alone is cited here to show how he has drawn on his predecessor from Kerala. The thirtieth section of Tantrasārasangraha deals with the treatment of animals like cow etc. It is entitled 'Gavā- dipatala'. The section begins with the treatment of cows as follows (vide p. 437 of the Madras edition). हरिद्रा राजवृक्षत्वक् चिञ्चा लवणलोलिता। पीता खारी जयेदाशु गवामुदरबृं हणम् ॥ 1 क्षीरे पिष्टं तिलं पाठा कार्पासदलसंयुतम् । तक्रेण सहितं पीतं नाशयेद् गोविषूचिकाम् ॥ 2 सलिलं नारिकेलस्य खारीक्षीरं बलारसः । चतु*ष्टयमिदं पानात् करीषास्रं हरेद् गवाम् ॥ 3 वचा लशुननिर्गुण्डी दीप्यकं सफणीतकम् । खार्या कूष्माण्डपूया मे करीषे पाययेत् पशुम् ॥ 4 कूष्माण्डस्य फलानां यत्तेल क्षीरान्वितं रसम् । जलार्द्र च्छगणोद्गारे पाययेत् तं पशुं बुधः ॥ 5 सहस्र रश्मिरादित्योऽग्निः ठठ ॥ पत्रे लिखितमेतद्गाः आलयेत् कल्पितं गले ॥ The fortyninth section of iśānaśivagurudevapaddhati begins with the treatment of cows. The author has taken his predeces- sor Nārāyana as his authority. Based on the above stanzas he enumerates the treatment to be given as follows : आरग्वधत्वचा रात्रि लोणं चिञ्चाफलं तथा । शुक्ते पिष्ट्वा हरेत् पीतं गवामुदरबृंहणम् ॥ 1 क्षीरे पिष्ट्वा तिलान् पाठामूलं कार्पासपत्रयुक् । पाययेद् गां नु गोतक्रं गोविषूचीं हरेतू क्षणात्

नालिकेरजलं क्षीरं काञ्जिकं च बलारसम् । पीतं हन्यात् सरुधिरमतिसारकृतं गवाम् ॥ 3 2