पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वास्तुविन्यासपूजाधिकारः] पूर्वार्ध एकादशः पटलः । अत्र ब्रह्मशम्भुः "तत्सुधाधवलापूरसिक्तं कृत्वा निरन्तरम् ।" इति । श्रीकालोत्तरे च -- “चन्द्रबिम्बं स्मरेत् तत्र श्वेतपद्मोपरि स्थितम् । स्रवन्तममृतं दिव्यं शरीरोत्पत्तिकारणम् ||" इति । द्व्यष्टवर्षाकृतिं शुद्धविद्यातनुं तत् सुधापूरणप्लाव्यमानाकृतिन् । पुण्यपूगार्जितं शुद्धमित्थं धिया यः स्मरेदेकदाप्येष योगी भवेत् ॥ ४० ॥ इत्थमभ्यासतः शुद्धसत्त्वः स्वयं शक्तिपातं लभेतेश्वरानुग्रहात् । जप्यपूजादिभिश्चेष्टसिद्धिं तदा सुप्रसन्ना मुखान्निस्सरेद् भारती ॥ ४२ ॥ नहि सलिलविशेषैः केवलं क्षालनाद्यैः प्रभवति परिशुद्धं यन्मलिष्ठं शरीरम् | द्विविधमितिह् सद्भिः सान्तरनात्मशुद्धिः सविधिकमुपदिष्टां तां भजे नित्यशोऽपि । इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्र सारे भूतशुद्धयादिपटलो दशमः | अथैकादशः पटलः । अथोच्यते सिद्धिकरी मनूनां दीक्षा यथा सा च चतुष्प्रकारा | तथाहि मन्त्री प्रथमाथ शैवी शाक्तेयिकाख्या त्वथ वैष्णवी च ॥ १ ॥ ददाति यस्मादिह दिव्यभावं मायामले कर्म च संक्षिणोति । फलं चतुर्वर्गमयं च यस्यास्तस्मात् तु दीक्षत्यभिधानमस्याः || २ || सामान्यभूता खलु मान्त्रिकी स्याद् दीक्षा स्मृता मन्त्रगणेषु तद्वत् । वर्णेषु चापि द्विजपूर्वकेषु स्याच्छैवशक्तिप्वपि वैष्णवेषु ॥ ३ ॥ कौबेरदिग्भागगते दिनेशे पुण्यर्क्षयोगे सुतिथौ सुलग्ने । पक्षे तु पूर्वे विदधीत दीक्षामाचार्यशिष्याभ्युदयप्रदे च ॥ ४ ॥ दीक्षासु देवालयमण्डपानां वेश्मादिकृत्येऽपि च विघ्नशान्तौ । वास्त्वीशपूजां प्रथमं विदध्यात् संवर्तयेत् सर्वसमीहितानाम् ॥ ५ ॥ १. 'ब' ग. पाठ: