पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशाम शिवगुरुदेवपद्धतौ [सामान्यपादः भूभ्यम्बुतेजोमरुदम्बरैः स्याद् गन्धो रसश्चाप्यथ रूपमुक्तम् । स्पर्शाख्यशब्दौ कथितावुपस्थं पाग्वङ्घ्रिपाण्योऽपि च वाक् च नासा || जिहाक्षिचर्मश्रवणैर्मनः स्यात् साहङकृतिर्बुद्धिरपि प्रधानम् । पुमांश्च रागो नियतिस्त्वशुद्धा विद्या कला कालयुता च माया ॥ ११ ॥ संशुद्धविद्या च तथेश्वराख्यः सादाहृयः शक्तिरथो शिवः स्यात् । षटूत्रिंशदित्थं प्रतिलोमतः स्युस्तत्त्वानि तत्तत्परकारणानि ॥ १२ ॥ पञ्चाथ भूतानि परस्परान्तः शोध्यानि खादीनि विलोममार्गात् । ईशानपूर्वैः समधिष्ठितैस्तैरक्षैश्च बिम्बार्णकलाधिदेवैः ॥ १३ ॥ भूमण्डलं यच्चतुरश्रपीतं वज्राङ्कितं गन्धगुणं ससद्यम् । घ्राणेन्द्रियं तत्कलया निवृत्त्या युक्तं च दैवेन चतुर्मुखेन ॥ १४ ॥ ह्नांबीजतः पूरककुम्भकाभ्यां व्याप्तं तदा पादतलं शिरस्तः । शोध्यं तदुद्धातकपञ्चकात् स्याद् वायौ प्रविष्टं परिभावयेच्च ।। १५ ।। अब्बिम्बमर्धेन्दुसिताब्जचिह्नं शुक्लं रसाढ्यं रसनेन्द्रियं च । वामास्थितं विष्णुसमन्वितं स्याद् युक्तं प्रतिष्ठाकलया विशोध्यम् ॥ १६ ॥ ह्वाीबीजमुद्धातचतुष्टयान्तं तच्चाणिभूतं प्रविशन्त्यपश्चात् । वह्नेस्त्रिकोणारुणमण्डलं स्याद् विद्यातलं स्वस्तिकलाञ्छनं च ॥ १७ ॥ दृगिन्द्रियं रूपगुणं सरुद्रं ह्रूंबीजतोऽघोरयुतं विशोध्यम् | त्र्युद्धाततस्तत्सलिले प्रविष्टं विचिन्तयेद् व्याप्तसमस्तदेहम् ॥ १८ ॥ षड्बिन्दुचिह्नं त्वथ वायुबिम्बं कृष्णं षडश्रं पुरुषास्थितं तत् । त्वक्स्पर्शशान्त्यन्वितमीश्वरेण ह्यैर्युक्तमुद्धातयुगात् कुभूतम् ॥ १९ ॥ वृत्तं स्वबिम्बं स्फटिकावदातं सश्रोत्रशब्दं च सबिन्दुशक्ति । ईशानसादेशयुतं त्वतीतं चोद्धातशोध्यं खलु हुंफडन्तात् ॥ २० ॥ तद्द्वादशान्तःस्थितमूलमन्त्राच्चन्द्रामृतासारजलैः समस्तम् । आप्लाव्य निर्वर्तितभूतशुद्धिः संपाद्य तत्त्वानि यथाक्रमेण ॥ २१ ॥ शिवेच्छयोत्पादितशुद्धदेहो हृद्यासनं तु प्रणवेन दत्त्वा । तद्व्यापिनीं न्यस्य शिवां तु शक्तिं स्वबीजजीवं निहितं शिवाख्ये ॥ २२ ॥ १. 'प्रहृणै' ग. पाठः• २. 'सराढ्यं', ३. 'कळां स्व', ४. 'म्' ख. पाठः,