पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नित्यकर्मविधिः ] पूर्वार्धे नवमः पटलः । प्रणवस्य मुनिर्ब्रह्मा छन्दो गायत्रमेव च । ध्यानकाले परं ब्रह्म होमकाले हुताशनः ॥ ९५ ॥ जपकाले त्रयी देवो विश्वेऽन्यत्र तु दैवतम् । विनियोगस्तु वेदादौ वाचामुद्धात एव च ॥ ९६ ॥ गायत्र्युष्णिगनुष्टुभब्ध बृहतीं पङ्क्ति सत्रिष्टुब्जग- त्याख्या व्याहृतिसप्तकस्य तु पुनश्छन्दांसि तासामृषींन् । अत्रिं चैव भृगुं च कुत्समपरं प्राहुर्वसिष्ठं तत- स्तद्वद् गौतमकाश्यपावपि पुनस्तत्राङ्गिराः सप्तमः ॥ ९७ ॥ अग्निर्वायुः सूर्यवागीश्वराभ्यां यादोनाथो वासवश्वाथ विश्वे । सप्त ख्याता देवता व्याहृतीनां स्थानान्याहुः सप्त भूरादिलोकान् ॥ ९८ ॥ विश्वामित्रस्त्वृषिर्देवः सविता भगवान् स्वयम् । छन्दस्तथैव गायत्रं सावित्र्यास्तत्त्रयं स्मरेत् ॥ ९९ ॥ सेयं चतुर्विंशतिवर्णवेद्या त्रिपाज्जपेऽष्टार्णविभागतः स्यात् । होमे च पूजाविषये चतुष्पात् स्ववर्णषट्कप्रविभक्तपादा ॥ १०० ॥ ओमापोज्योतिरित्यादेर्गायत्रीशिरसो मुनिः । ब्रह्मानुष्टुब् भवेच्छन्दः परमात्माधिदैवतम् ॥ १०१ ॥ प्रजापतिस्तथा दैवं शिरसोऽन्तस्य वा भवेत् । आयात्वादेर्वामदेवो मुनिः स्याच्छन्दोऽनुष्टुञ् दैवतं सैव देवी । गायत्रीत्थं सम्यगावाह्य विद्वान् मन्त्रेणातो दर्भपाणिर्जपेत् ताम् ॥ १०२ ।। षट्कुक्षिं त्रिपदां च पञ्चशिरसं शुक्लां सरोजेक्षणां वह्नयुद्द्योतशिखां च वेदजननीं भूपादपीठामपि । शक्रप्रेतपनीरपार्थदहरित्स्वोर्ध्वाधराशोदरां क्रोडीभूतजगत्त्रयामभिमुखां पौराणनाभिं स्मरेत् ॥ १०३ ॥ शीक्षा कल्पो ज्योतिषं शब्दशास्त्रं मूर्धानोऽस्याः स्युर्निरुक्तं च पञ्च । वायुः प्राणो विष्णुरात्मा ललाटं ब्रह्मा रुद्रस्तच्छिखा वाक् च जिह्वा ॥१०४॥ १. 'वा' क. पाठ:. ९. 'त्पा', ३. 'ट्के' ग. पाठः, N