पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

. ईशानशिवगुरुदेवपद्धतौ [सामान्यपादः

सनिम्बधात्रीधवशेलुशिद्रुवानीरकैरण्डतृणैः कुशैर्वा ।
स्थितः प्रजल्पन् शयितोऽथवाद्यात् तैलावसिक्तोऽपि न दन्तकाष्ठम् ॥१३॥
नोपोषितः पारणपूर्वकालं न जन्मभे पर्वणि नासिताहे ।
नाप्यष्टमीश्राद्धदिनेषु दन्तान् प्रधावयेदङ्गुलिभिर्नखैर्वा ॥ १४ ॥
आपिच सार्धत्रिशतिकायामत्र कालोत्तरे

"प्रतिपत्पर्वषष्ठीषु नवम्यामपि वा गुह!। -

दन्तानां काष्ठसंयोगे महान् दोषोऽभिधीयते ॥” इति । 

तद्वत् तु जिह्वामपि मार्जयित्वा तद्दन्तकाष्ठादि विसृज्य दुरे ।

गण्डूषकद्वादशकेन पश्चादाचम्य तु स्नानमुपक्रमेत ॥ १५ ॥ 

सरित्सु गङ्गादिषु मुख्यमुख्यं तीर्थेषु चान्यासु नदीषु मुख्यम् ।

सरस्तटाकादिषु मध्यमं स्यात् स्नानं तु कूपेषु गृहेषु नीचम् ॥१६॥ 

स्नायात् तु कूपादिषु शुद्धपात्रैः स्नातैर्द्विजैरेव समाहृताद्भिः ।

स्नायात् तु नोष्णाम्भसि कर्मयोग्यं नैतद् यतो रोगिषु सम्मतं तत् ॥१७॥

भुवमष्टाङ्गुलां स्वात्वा त्यक्त्वाधो मृदमस्त्रतः ।

स्वातां मृदं समादाय तत् स्वातं परिपूर्य च ॥ १८ ॥ 

शिरसा पयसस्तीरे धौते संस्थाप्य तां पुनः । शिखया शोधयित्वा तु वर्मणा विभजेत् त्रिधा ।। १९ ।।

लिप्त्वैकभागमा नाभेः प्रक्षाल्याचम्य वाग्यतः ।
द्वितीयेनास्त्रयुक्तेन दीप्तेनाङ्गानि लेपयेत् ॥ २० ॥
द्विजश्चेदुद्धृतासीति मन्त्रेण प्रार्थयेद् भुवम् । 

इतरो वक्ष्यमाणेन + + + + + + + + ॥ ११ ॥ "धारणं पोषणं त्वत्तो भूतानां देवि! सर्वदा! ॥ तेन सत्येन मां पापं पापान्मोचय धाराणि !॥" इति ।

+ + + + + ++ + ततोऽक्षाणि निरुध्य तु ।
प्राणानायम्य सलिले निमज्ज्यास्त्रमनुस्मरन् ।। २२ ॥
कालानलप्रतीकाशमथोपतटमम्भसि ।। 

उपविष्टो ह्यनदिते सर्ये सन्ध्यां भजेद् दिजः ॥ २३ ॥