पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भद्रकाधिकारः । पूवार्धं षष्ठः पटलः । ५३ अत्रा जेते - “दलाग्राण्यपि सर्वाणि रक्तवर्णानि कारयेदि”ति । गौरीसरस्वत्यादीनां दलान्यश्वत्थपत्रवत् । विद्येशानां ग्रहाणां च गोकर्णाग्राणि कारयेत् ॥ ५१ ॥ दिक्पालकानामधराग्रकाणि स्युश्चापि नन्द्यादिंगणेश्वराणाम् । विघ्नेशपद्मोद्भवविष्णुसूर्यस्कन्दादिकानां च यथा शिवस्य ।। ५२ ।। श्लक्ष्णश्यामेन रजसा दलसन्धींस्तु पूरयेत् । पीठान्तरालकोणानि संरक्तान्येव कारयेत् || ५३ || पीठं तु शुक्लारुणपीतकृष्णैः पादैस्तथा नीलककीलशोभम् । गात्रैश्चतुर्भिस्तु विचित्रवर्णैः कुर्याद् यथेष्टं त्वथवापि वर्णैः ॥ ५४ ॥ - अत्र तत्त्वसागरे - “पीठ कोष्ठद्वयं दिक्षु लोप्यं, तथा कोणे त्रीणि त्रीणि विलोपयेद् ” इति । वीथीं लतावितानाद्यैः पत्रकैश्चोपशोभयेत् । तद्वाक्षे दिक्षु शुक्लेन चतुर्द्वाराणि पूरयेत् ॥ ५५ ॥ दिक्सूत्रकाणामुभयत्र कोष्ठे द्वारार्थमभ्यन्तरपङ्क्तिसंस्थे । तद्वाह्यपङ्कौ द्वितयद्वयं तत् षट्कोष्ठमित्थं विमृशेद् दिशासु ॥ ५६ ॥ कोष्ठत्रयं त्रयं चान्तर्द्वाराणां पार्श्वयोर्द्वयोः । ऐक्येन शोगभासिद्ध्यर्थमेकैकं विमृजेद् बहिः ॥ ५७ ॥ एवं पृथक्कोष्ठचतुष्कवन्तः कण्ठोपकण्ठाः प्रभवन्ति चाष्टौ । तत्पार्श्वतस्तद्विपरींतवक्रास्तद्वत् कपोलोपकपोलकाः स्युः ॥ ५८ ॥ ततः कोणेषु शिष्टानि षट्कोष्ठानि पृथक् पृथक् । विर्मुक्त्यै कोणःसद्ध्यर्थं वृषभानेषु वा लिखेत् ॥ ५९ ॥ नीलेनाच्छाद्य कोणांस्ताञ्छाखान् शुक्लेन वा लिखेत् ॥ ६० ॥ कण्ठोपकण्ठान् रक्तेन कपोलोपकपोलकान् । पीतनाच्छादयेदसौ यथा भूमिर्न दृश्यते || ६१ ॥ १. 'हो', २. 'थं', ३. 'कोरोपकण्ठात् प्र' ग. पाठ: ४. 'मृजे को' ख. पाठ:.