पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६ ईशान शिवगुरदेवपद्धतौ [सामान्यपादैः ` यस्याद्यन्तगतः साध्यः कृच्छसाध्यः स वै मनुः । आदावन्तेऽथवायन्ते यस्यारिर्न तमभ्यसेत्‌ ।। ८९ ॥

स्वभ्यस्तोऽपि हिनस्त्येनं जन्मान्तरशतैरपि । सुसिद्धो यस्य चान्ते सोऽस्य चिन्तामणिर्मनुः ॥ ९० ॥ एवं विशोधयेन्मन्त्रान्‌ यथोक्तं तत्त्वसागरे ॥ ९०३ ॥ प्रत्यक्षरं तु कथितं खलु मातृकायां रूपादिकं तदभियुक्तजपादिना्र्थाः । सिध्यन्ति मन्त्रनिकुरम्बविरिष्टवर्णै- र्युक्तस्तु यद्‌ भवति तच्च समस्तमूह्यम्‌ ॥ ९११ ॥ इत्थं विशोध्य बहुधा प्रथमाक्षरं तन्मन्त्रस्य शिष्टमपि वर्णगणं विचार्य । ~ ® [द र [5 (4 शुद्धाक्षरादिकमनुं तलिनेतराणि दद्याद्‌ गुरुस्तदधिकारिविशेषयुक्त्या ॥ ९२१॥ 3 इति श्रीमदीशानगुरुदेवपद्धतौ तन्त्रसारे स्वरोदथ-

मातृकाप्रत्यक्षररूपादिकथनं नाम

तृतीयः पटलः ।

` अथ चतुर्थः पटलः । मन्त्रास्त्रेषा स्त्रिपुमांसश्च षण्डाः स्वाहान्ताः स्युर्योषितो ये नमोन्ताः । ते षण्डाख्याः रिष्टमन्तराः पुमांसः प्रोक्तं मन्तव्यापृतौ गौतमेन ॥ १ ॥ पुंभिः कु्याच्चाटवश्ये विषघ्नं स्रीभिर्मोंह चान्त्ययोत्सादनाद्यम्‌ । दोषं सर्वं कर्मजातं तु षण्डैर्मन्त्रैः कुर्यादाशु तत्तत्फलाप्तये ॥ २ ॥ ताराकाशचावन्त्यवाय्वग्निवर्णा ह्याग्नेयाः स्युः सौम्यमन्त्रास्त्वतोऽन्ये । आग्नेयोऽपि स्यात्‌ ससौम्यो नमोन्तः सोम्योऽपि स्यादग्निमन्त्रः फडन्तः ॥

१, व्ण, पाठः, २. स्ति, ३, शयुः, उ. छ ग, पाठ,