पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९ पूर्वार्धे द्वितीयः पटलः । ध्येया स्याद् रोचनाम्भोद्भुतकनकवपुर्वल्लकीपुस्तकाभ्यां

या सा पाशङ्कुशाढ्या मणिगणरुचिरैर्भूषणैर्भूषिताङ्गी । कोटीराबद्धमौलौ धृतशशीशकला रक्तगन्धाम्बराद्या स्वैक्यं वाग्वादिनीयं त्रिभिरपि नयनैर्भूविलासस्मितास्या || ९३ ॥ वाग्वादिनीन्यासः | लिप्यर्णानि सबिन्दूनि केशवाद्याश्च विष्णवः । तच्छक्तयश्च क्रमशो न्यस्तव्या स्युर्नमोन्तकम् ॥ ९४ ॥ केशवाद्यैर्भवेन्न्यासो विष्णुमन्त्रेषु सिद्धिदः । अष्टाक्षरतनुर्विष्णुर्देवता तमपि स्मरन् ॥ ९५ ॥ न्यसेच्छन्दस्तु गायत्री नारदोऽस्य मुनिर्भवेत् । देवी कुन्देन्दगौरी स्फुरदमृतकलाहारिहाराभिरामा ध्येया मालेयहृद्यं वपुरपि दधती लेखनी चाक्षसूत्रम् । सौघं कुम्भं च विद्यानिधिमपि जलजं जाटजूटाहितेन्दु र्या सा क्षौमाम्बराढ्या त्रिभुवननमिता षट्भुजा सत्रिणेत्रा ॥ ९६ ॥ केशवादिन्यासः । एवंप्रकारा गदिता लिपेर्न्सास्तु सिद्धिदाः ॥ ९७ ।। एषामेकतरं न्यासमाश्रयेदेव साधकः न्यस्तलिप्यर्णदेहस्तु जपहोमार्चनादिकम् ॥ ९८ ॥ कुर्यान्मन्त्रात्मरक्षार्थं तथा तत्कर्मसिद्धये । न्यस्तां लिपिं ततो ध्यात्वा पूजयेन्मातृकाम्बुजे ॥ ९९ ॥ सप्तवर्गान्त्ययुग्माष्टदिक्पत्रं सितपङ्कजम् । बिन्दौ मदग्निरुद्धान्त्यकर्णिकं स्वरकेसरम् ||१०० ।। सप्तार्णवैः परिवृतं पृथ्वीबिम्बेन वेष्टितम् | मातृकावर्णपद्माख्यं विषमृत्युजरापहम् ॥ १०१ ॥ १. 'री' ख. पाठः २. 'दि' ग. पाठः. रं. 'ति' ख. पाठः षोडशोपचारः ] ५. 'रा', ६. 'खि' ग. पाठः ४. 'मा',