पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिव गुरुदेवपद्धतौ सामान्यपादः हृत्स्थे तत्पत्रगान् यादीनष्टार्णानात्मनि न्यसेत् । क्षकारं कर्णिकायां तु सर्वशैः संस्मरन् न्यसेत् ॥ ४६ ।। लिपिन्यासस्थानाधिकारः । स्थानान्युक्तान्यकारादिवर्णानां क्रमशोऽधुना । लिपेर्न्यासविशेषास्तु लिख्यते साङ्गदैवतम् ॥ ४७ ॥ लिप्यर्णैरेव बिन्द्वन्तैर्व्यासः शुद्धलिपेः स्मृतः । सञ्जीवनि! ऊर्ध्वकेशिनि! ज्वलितशिखिशिखें! त्रैलोक्यैरूपिणि! सह- स्रपरिवर्तिनि! ओं ह्रीं सौं नेत्रत्रयाय वौषट् मारुतवारुणि! काद्यैः षड्वर्गकैर्युक्तान्यादावङ्गानि षड् लिपेः ॥ ४८ ॥ प्रायः सर्वाङ्गमन्त्राणां हृदयं स्यान्नमोन्तकम् । शिरः स्वाहान्तमुद्दिष्टं वषडन्तं शिखा भवेत् ॥ ४९ ॥ अन्ते हुं कवचस्य स्यात् फडन्तं चास्त्रमिष्यते । वौषडन्तं तथा नेत्रं नेत्रान्तं त्वेवमीरितम् ॥ ५० ॥ अस्त्रान्ताङ्गविधिः क्वापि तत्रास्त्रान्तं तु विन्यसेत् । षडङ्गस्यैव मन्त्रस्य कथ्यते नेत्रकल्पना || ५१ || पञ्चाङ्गस्य मनोस्तस्य नेत्रमन्त्रो न विद्यते । प्रागङ्गमन्त्रमुच्चार्य ततोऽङ्गं सचतुर्थिकम् ॥ ५२ ॥ E नमःस्वाहादिकं पश्चाद् योजयेदङ्गमुद्रया | प्रसारिताङ्गुलिर्हस्ततलं तु हृदये न्यसेत् || ५३ ॥ कुञ्चिताप्राङ्गुलिर्मुक्ताङ्गुष्ठं शिरसि तत् पुनः । बद्धमुष्टिनिसृष्टेन त्वङ्गुष्ठाग्रेण वै शिखाम् ॥ ५४ ॥ वपुः स्वमस्पृशन्नूर्ध्वमुत्क्षिप्य तु करद्वयम् । आकुञ्चिताङ्गुलोत्तानतलं दक्षिणवामयोः ॥ ५५ ॥ २. 'गं', ३. 'खे! भयात्रै' ग. पाठः १. 'कान्' खं. पाठ: • ‘ह्रीं हं सौ ने', 'लिं हस्त' ख. पाठः. १४ [ ४. 'क्यस',