पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्राधिकारः] द्वितीयः पटलः । कटपायचतुर्वर्गा नञसन्धिस्वरैर्मृतैः । नवभिर्नवपञ्चाष्टवर्णैः संख्यात्रै वा भवेत् || ८९ ॥ सङ्केताधिकारः । इत्ययं वस्तुनिर्देशो ग्रन्थेऽस्मिन् विदितो यथा । सुखावबोधो ह्यर्थानां भवत्येवेष्टसिद्धये ॥ ९० ॥ शब्दब्रह्म यदेकमक्षरमजं चैतन्यमात्रं यतो विश्वोत्पत्तिविनाशपालनविधौ नित्योत्थिता मूर्तयः । यस्मादक्षरविग्रहा भगवती जाता स्वयं मातृका तच्छाक्तं प्रणवाख्यबीजमखिलं न्यग्रोधवीजं विदुः ॥ ९१ ॥ इति श्रीमदीशानशिवगुरुदेवमिश्रविरचिते तन्त्रसारपद्धतौ वस्तुनिर्देश मातृकोपपत्तिनिर्णयोनाम प्रथमः पटलः । अथ द्वितीयः पटलः । श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः । अधीशो भारभूतिश्च तिथीशः स्थाणुको हरः ॥ १॥ झण्टीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः । अक्रूरश्च महासेनः षोडशैते स्वरेश्वराः ॥ २ ॥ अथ क्रोधेशचण्डेशपञ्चान्तकशिवोत्तमाः । एकरुद्रश्च कूर्मैकनेत्रौ च चतुराननः ॥ ३ ॥ अजेशशर्मसोमेशास्त्रयो लाङ्गलिदारुकौ । अर्धनारीश्वरश्चोमाकान्तँश्चाषडिडिण्डिनौँ || ४ || अत्रिमीनौ च मेषश्च लोहितोऽथ शिखी तथा । छगलण्डो द्विरण्डश्च महाकालोऽथ पालिना ॥ ५ ॥ १. ४. 'था' ख पाठ:. ९ 'य', २. 'कृतो नि', ३. 'न गुरुदेवपद्धतौ तन्त्रसारे वस्तु' ग. पा.: ७. 'न्तोऽथ ष' ग. पाऊ:.