पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सङ्केताधिकारः] पूर्वार्धे प्रथमः पटलः।

पृष्ठं बकारो नाभिस्तु भकारो हृन्मकारतः ।
त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लानि यादयः ॥ ६४ ॥ 

धातवः सप्त वर्णाः स्युर्हकारः प्राण इष्यते ।

स्फूर्तिः क्षकारः सक्रोधो विश्वलोकमयी तनुः ॥ ६५ ।।
भूराद्याः सप्त ये लोकाः पातालानि च सप्त वै ।
ब्रह्मादिस्तम्बपर्यन्तं मातृकायां व्यवस्थितम् ॥ ६६ ॥ 

सूर्याद्यास्तु ग्रहाः सप्त वर्गेभ्यः पृथगुद्गताः । अवर्गादुद्गतः सूर्यः कवर्गादपि भूसुतः ॥ ६७ ॥

चवर्गाद् भार्गवो ज्ञस्तु टवर्गाद् ता(लि ? दि)काद् गुरुः । 

पवर्गाच्च शनिश्चन्द्रो यवर्गाभवद् विभुः ॥ ६८ ॥ नक्षत्राण्याश्विनादीनि मेषाद्या राशयस्तथा ।

मातृकाक्षरसम्भेदात् कथ्यन्ते परतोऽत्र वै ॥ ६९ ॥
पञ्चाशदक्षरेभ्यस्तु पञ्चाशद् रुद्रमूर्तयः ।
समुद्गतास्तथा रुद्रशक्तयस्तत्प्रसंख्यया ॥ ७० ॥ 

विष्णुमूर्तिविशेषाश्च तावत्यो विष्णुशक्तयः । ओषध्यश्चापि पञ्चाशदष्टत्रिंशत् कलास्तथा ।। ७१ ॥

तारात् पञ्चप्रभेदात् तु पञ्चाशदभवन् कलाः।
एवं हि मातृकोत्पत्तिरागमोक्ता प्रदर्शिता ।। ७२ ॥
प्रपञ्चसारकथिता यथावदिह सङ्ग्रहात् ।
अत्रोद्धियन्ते बीजानि बीजमन्त्राः समन्त्रकाः ॥ ७३ ।।
उद्धारव्यत्ययादि स्यान्मालामन्त्रेषुः कल्पना ।
ततः परं यथापाठं विज्ञेया निपुणैः स्फुटम् ॥ ७४ ॥
हुंफट् वषट् नमो वौषडङ्गानि परिवारकाः ।
यथावदत्र लिख्यन्ते भगवच्छब्दसंयुताः ॥ ७५॥
युक्ताक्षराणि च स्पष्टं स्वाहाकारे च ठद्वयम् ।
दण्डार्धेन्दुर्भवेद् बिन्दुः सर्गो बिन्दुद्वये मतः ॥ ७६ ॥

'तम्' ग. पाठः: २. 'द्वेन्दू भवे' ख. पाठः,