पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२. (वाळकुलं चेन्नस्मनक्कल् ) श्रीयुतकुमारस्वामिनम्बूरि सम्बन्धी मन्त्रपादान्तः ख. संज्ञः, ३. कैलासपुरश्रीगोविन्दपिषारोटिसंबन्धी मन्त्रपादान्तो ग संज्ञः । सर्व एते तालपत्रात्मकाः केरलीयलिपयः। स्मृतग्रन्थतत्कर्तृनामावलिविषयानुक्रमणी चात्र पृथग् योजिते । अनन्तशयनम् , २५-७.१९२० त. गणपतिशास्त्री.