पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Kriyāpāda . 101 of temples also. An idol installed in an auspicious shrine at the proper time becomes worthy enough for the god to bestow his presence. अथ लिङ्गप्रतिष्ठाय प्रसादकरणं प्रति । कर्षणादिक्रियाचक्रं ज्ञेयं तल्लिख्यतेऽधुना ।।

गुणवद्देशकालाप्तिरवेक्ष्यास्मिन् विशेषतः ।
सुक्षेत्रे चोदिते काले बीजमुप्तं हि रोहति ।।
जलसेकादिभिः कृत्यैरभीष्टफलदं च तत् । 

कर्षणादिक्रियासिद्धे प्रासादे लक्षणान्विते ।। विशिष्टदेशे काले च विधिनैव प्रतिष्ठिते । लिङ्गे करोति सान्निध्यं शिवः कर्तुश्च भूतये॥

In order to find out the suitability of the land for building temples, the area is to be ploughed to sow the seeds. This must be done in astrologically favourable time. For this knowledge of good and bad times becomes necessary. The author has given details regarding these aspects.

Once the land is ear-marked for a temple, the Yajamāna-the patorn should find out a suitable priest to perform the installation ceremony etc. He has to choose the right person. This main priest is to be worshipped by eight Brahmin priests proficient in Tantric rites. These eight priests are conceived to be the eight forms of Śiva known as Așțamūrti with the following aspects : एवं क्ष्माग्न्यात्मसूर्याम्बुवाय्विन्दुण्योमसंज्ञिताः। मूर्तयोऽष्टौ शिवस्योक्ता जगद्यन्त्रप्तवर्तिकाः ।।

शर्वोरुद्रः पशुपतिरीशानश्च तथा भवः ।
उग्रश्चैव महादेवो भीमश्चेत्यष्टमूर्तिपाः ।।
एवं क्षित्यादिशर्वादिमूर्तीश्वरात्मकान् ।

अभ्यर्च्य ब्राह्मणानष्टो गन्धपुष्पाम्बरादिभिः ॥

Now the patron should worship the high-priest and other Brahmins requesting the former to be the priest for installing the idol of Śiva He is to seek the co-operation of others in this ceremony.

आचार्य च विशेषेण संपूज्याभिप्रणम्य च ।

ततस्तु वरयेदेतान् यजमानः प्रसन्नधीः ॥ 

शिवलिङ्गप्रतिष्ठार्थमाचार्य त्वामहं वृणे । एभिभूतिधरैः सार्धं प्रसादं कुरु मे विभो ।