पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अग्निकार्यविधिः ] उत्तरार्धे पञ्चदशः पटलः । तद्वश्चैत्रपवित्राद्यं कुर्यान्नैमित्तिकं विधिम् । इत्थं सपञ्चावरणं शिवार्चनं प्रोक्तं यथावच्छिवतन्त्र चोदितम् । येनैहिकामुष्मिकभोगमुक्तयः प्राप्यास्त्वयत्नेन भवन्ति देहिनाम् ॥ ३२३ ॥ इति श्रीमदीशानशिवगुरुदेव पद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे पश्चावरणपूजाविधिश्चतुर्दशः पटलः ॥ अथ पञ्चदशः पटलः । अथागनिशरणं प्रविश्य प्रदक्षिणं परिक्रामन् मूलं जपन् होमद्रव्याणि निरीक्ष्य कुण्डयोन्यभिमुख उपविश्य उदङ्मुखोऽथ (क्व ? ख) दृष्ट्या मूलं जपन् कुण्डं निरीक्ष्यास्त्रेण सन्ताड्य वर्मणाभ्युक्ष्यास्त्रेण खात्वास्त्रेणोद्धृत्य तेनावतीर्य हृदयेनाभिपूर्य तेन समीकृत्य सेचननिकुट्टन सम्मार्जनालेपनान्यस्त्रेण कृत्वा शान्त्यतीतां शान्ति विद्यां प्रतिष्ठां निवृत्तिं च मध्यप्राग्दक्षिणो ? णपश्चिमो ) - तराशासु कुण्डान्ताः कलाः संस्मृत्याभ्यर्च्य तारादिस्वाख्याभिर्नमोन्तकमथ त्रिसूत्र्या कवचेन कुण्डं परिधाप्य ओं कलामयाय कुण्डाय नमः इति कलामयं परिकल्प्येष्वाथ तत्त्वत्रयेण प्रागायता वा उद्गायता वा समिदमेण तिस्रो रेखाः पुनरेका तिर्यगायतास्त्रमन्त्रेण कार्याः । तासां ब्रह्मविष्णुरुद्रशिवा देवताः । तथास्त्रेण त्रिभिः कुशैर्वज्रीकृत्य चतुष्पथं च कुण्डमध्ये ओं वागीश्वरीवागीश्वरासनाय नमः इति दर्भासनं वि- न्यस्य तत्र श्यामामृतुस्नातां नवयौवनालङ्कृतदिव्यरूपां दिव्याकल्पां रागिणीं वागीश्वरीं ध्यात्वा तारहृद्वीजनामभिर्नमोन्तमावाह्याभ्यर्च्य तदनुरूप रूपादिकं बागीश्वरं च तथाभ्यचर्यानन्तरं सर्वात्मना जपितेन जनितमरणेर्मणिजं वा श्रोत्रियगृहाद् वाग्निमानीय ताम्रादिपात्रस्थितनिर्धूमेन्धनज्वालं ज्वलदङ्गारमात्रं क्रव्यादांशं परित्यज्य मूलेन निरीक्ष्यास्त्रेण संप्रोक्ष्य वर्मणावगुण्ठ्यास्त्रेण सं- रक्ष्य तमेवं भौतिकमग्निमुत्पतज्ज्योतिराकारं ध्यात्वा स्वयं शिवात्मा स्वल- लाटनेत्राद् ओं रौमित्यग्निबीजेन हृदयसम्पुटेन बैन्दवमग्निमादाय पूरकेण भौतिकेऽम संयोज्याथ स्वनामभिः कुण्डामिं रेचकेन पिङ्गलानाड्या समाकृ- ष्य दक्षिणनासिकया निःसार्य पात्रस्थेऽग्नौ योजयेत् ।