पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

-अल्पप्रायश्चित्तम्] उत्तरार्धे त्रिषष्टितमः पटलः । ६०३ तेभ्यः स्वजाः स्वधा नमस्तृभुवन्तु मदन्तु च | ये कुमारा ये स्त्रियो- sविज्ञाताः पतन्ति नः । तेभ्यः : स्वजा: स्वधा नमस्तृप्नुवन्तु मदन्तु च । अथैनान् संक्षालनेन ये समाना ये सजाता इति द्वाभ्यां त्रि (रवसलं ? रपसव्यं ) वामेनाप्यूर्जं वह- नतीरित्यादिना च मूलान्तं परिषिच्य वसनाभरणहिरण्यादिकां दक्षिणां दत्त्वा स्वघापात्रमुत्तानयेत् । अथ पुरुषादिना वाजेबाजेत्यादिना करे गृहीत्वा द्विजानुत्थाप्य तान् प्रदक्षिणकृत्य यजमानः प्रणमति । ते च ब्राह्मणाः संपितर इत्यादिनाशिषः प्रयुञ्जीरन् । अन्नशेषैः किं कियतामिति यजमानेन पृष्टैरिष्टैः सहोपभुज्यतामित्यभिधाय गन्तव्यम् । स च तानाद्वारा दनुव्रजेत् । ततः पि- तृतर्पणमन्त्रैश्चतुर्विंशतिपिण्डान् स्वाहाविवर्जितैः प्रक्षिप्य प्राग्वदूर्जेवहन्तीरिति परिषिच्य जयादिप्रायश्चित्तान्तमाधेनुवरप्रदानात् कर्म कृत्वा प्रणीतोत्सेचना- न्तमभि॑ि विसृजेत् । तदनु पुत्रकामा या पत्नी मध्यमं पिण्डमाघत्त पितर इत्या- दिना प्राश्नाति । अथ ब्राह्मणानन्यांश्च भोजयित्वा पुत्रमित्रभृत्यादिभिः सहितः पितृशेषम भन्नैहिकामुष्मिकानपि सर्वान् कामान् प्राप्नोति । इतीदमन्त्येष्टिविधानमीरितं पृथङ नवश्राद्धविधिं च षोडशैः ! ततः सपिण्डीकरणं तथाष्टका निरूप्य तन्त्रेषु यथोदितं विधिम् ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे अन्त्येष्टिपटलो द्विषष्टितमः ॥ - अथ त्रिषष्टितमः पटलः । च्युतस्खलित दोषाणामद्भुतांनां च शान्तये । नित्यनैमित्तिकानां तु प्रायश्चित्तं निगद्यते ॥ १ ॥ त्रिोकसंख्यायजने हीने निर्माल्यशोषने । क्रमात् कनिष्ठनपनैः रूपयेत् पूजयेदपि ॥ २ ॥ सन्ध्यासु यदि निर्माल्यं लिङ्गमूर्धनि तिष्ठति । सान्निध्यं हन्ति देवस्य राज्ञः शक्तिं च हापयेत् ॥ ३ ॥ गन्हानौ तु दारिद्र्चं पुष्पहानौ श्रियश्च्युतिः । धूपदीपविहीनं यदर्चनं रोगदुःखदम् ॥ ४ ॥ 'त्रिभिर' क. पाठ: 0)